SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५०८ भगवती अथ नवमोद्देशकः प्रारभ्यते । अष्टमोदेशके अकायिकजीवानां सौधर्मादपत्प्राग्भारापर्यन्तमुपपातः कथितः नवमे च तस्यैव विपर्ययेण सौधर्मादितोऽधः सप्तमीपर्यन्तमुपपातः कथयितव्य इत्येवं सम्बन्धेन आयातस्यास्य नत्रमोदेशकस्येदमादिमं सूत्रम्- 'आउकाइए भंते ।" इत्यादि । मूलम् - आउकाइए of भंते! सोहम्मे कप्पे सामोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए घणोदहिबलएसु आउ काइयत्ताए उववज्जित्तए से णं भंते! सेसं तं चैव एवं जाव अहे सत्तमाए जहा सोहम्मे आउकाइओ एवं जाव ईसिप्पन्भाराआउकाइओ जाव अहेसत्तमाए उववाएयच्वो सेवं भंते! सेवं भंते! ति ॥सू० १॥ : छाया— अष्कायिकः खलु भदन्त । सौधर्मकल्पे समवदतः समर्वहत्य यो hor: अस्या रत्नप्रभायाः पृथिव्याः घनोदधिवलयेषु अकायिकतया उत्पद्यते से 'खल भदन्त । शेष ं तदेव एवं यावत् अधःसप्तम्याम् यथा सौधर्मा कायिकः एवं यावत् ईपत्प्राग्भाराष्कायिकः यावत् अधः सप्तम्यामुपपातयितव्यः तदेवं भदन्त । तदेवं भदन्त । इति ॥ सू० १ ॥ सप्तदशशतके नवमोद्देशकः समाप्तः ॥१७- ९॥ नववें उद्देशे का प्रारंभ अष्टम उद्देशक में अकायिक जीवों के सौधर्म से लेकर ईषत्प्राग्भापृथिवी पर्यन्त उपपात का विवेचन किया गया है । अब इस नववें उद्देश में विपर्ययरूप से सौधर्म आदि से लेकर अधःसप्तमी तक इनके उपपात का कथन करना है | अतः इसी निमित्त से इस नौवें उद्देशक નવમા ઉદ્દેશાના પ્રારંભ— આઠમાં ઉદ્દેશામાં અકાયિક જીવેાના સૌધમ દેવલાકથી આરભીને ઈષ્ટપ્રાગ્ભારા પૃથ્વી સુધીમાં ઉપપાત (ઉત્પત્તિ) નું કથન કરવામાં આવ્યુ છે. હવે આ નવમાં ઉદ્દેશામાં નિયય રૂપથી (વિપરીત રૂપથી) સૌધર્મ વિગેરેથી લઈને અધઃ સપ્તમી પૃથ્વી સુધી તેના ઉપાત (ઉત્પત્તિ) નુ કથન કરવામાં
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy