SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ५०६ भगवतीस्त्रे , ऽपि सर्वकल्पेषु कियत्पर्यन्तमित्याह- 'जाब ईसिप भाराए तदेत्र उचवाएयन्त्रो' यावत् 'ईषत्प्राग्भारायां तथैव उपपातयितव्यः यथा रत्नप्रभापृथिवीस्थिताष्कायिकजीवस्य समुद्घातेन सौधर्मे कल्पे उपपातः कथितः तथैव यावत् ईपत्मारमारायामपि उपपातो वक्तव्य एवेति । ईपत्माग्भारापर्यन्तमित्यर्थः यावत्पदेन ईशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्म ५ लान्तक ६ महाशुक ७ सहस्रारा ८ ssra ९ प्राणता १० ऽऽरणा ११ ऽच्युत १२ ग्रैवेयका १३ ऽनुत्तर विमान ९४ पर्यन्तानां त्रयोदगदेवलोकानां ग्रहणं भवति । ' एवं जहा रयणप्यमा आउकाइओ उनवाइओ' एवं यथा रत्नमभाऽकायिक उपपातितः 'तहा जान अहे सत्तमा पुढवी आउ काइओ उवचारयन्त्रो' तथा यात्रत् अधः सप्तमी पृथिव्यपुकायिक उपपातयितव्यः, यथा रत्नप्रभासंवन्ध्यपकायिकस्य जीवस्य सौधर्मादारभ्य सर्वकल्पेषु तथा ईषत् प्राग्भारायां च उपपातः कथितस्तथैव शर्कराप्रभात आरभ्य अधः सप्तमी नारक पृथिवी संबन्ध्यपूकायिकोऽपि उपपातयितव्यः उपपातो वर्णयितव्य इत्यर्थः; कियत्पर्यन्तमित्याह - 'जाब ईसिमारा' यावत् ईपत् प्राग्भारायाम् सौधर्मादाहोने के विषय में कर लेना चाहिये। यहां यावत् पद से ईशान, सनकुमार, माहेन्द्र, ब्रह्म, लान्तक, महाशुक्र, सहस्रार, आनत, प्राणत, आरण और अच्युत, नवग्रैवेयक, और अनुत्तर विमान इन १३ तेरह देवलोकों का ग्रहण हुआ है। तथा 'एवं जहा रयणप्पभा आउकाइओ 'इत्यादि - जैसा यह रत्नप्रभा पृथिवीगत अष्कायिक जीव के उपपात का कथन किया गया है उसी प्रकार का कथन शर्कराप्रभा पृथिवी से लेकर सप्तमी पृथिवी तक के अष्कायिक जीवों के सौधर्मादिककल्पों में एवं नवग्रैवेयक तथा पांच अनुत्तर विमानों में ईषत् प्राग्भारापृथिवी में अकाधिकरूप से उत्पन्न होने के विषय में कथन कर लेना चाहिये । 'सेवं भते । सेवं भंते! त्ति' प्रभु द्वारा प्रतिपादित इस अप्काय पहथी ईशान, सनत्कुमार, भाडेंन्द्र, ब्रह्म, बान्त, महाशुई, सहसार भानत, પ્રાદ્યુત, આરણ અને અચ્યુત, નવત્રૈવેયક અને અનુત્તર વિમાન આ તેર देवसति ग्रहयु थया है तथा 'एवं जहा रयणप्पभा आउकाइओ उववाइओ' ઈત્યાદિ રત્નપ્રભા પૃથ્વીગત અપ્સાયિક છત્રના ઉપપાનનુ કથન જે રીતે કર'વામાં આવ્યુ છે એ જ પ્રમાણેનુ કથન શકરાપ્રભા પૃથ્વીથી લઈ ને સાતમી પૃથ્વી સુધીના અકાયિક જીવેાના સૌધર્માદિકલ્પેામાં અને નગ્રેવેચક તથા પાંચ અનુત્તર વિમાનામાં ઇષત્પ્રાગ્ભારા પૃથ્વીમાં અકાયિકરૂપથી ઉત્પન્ન થવાના विषयभां इथन झुरी सेवु 'सेवं भंदे ! सेवं भंते ! चि' अलुमे अतियाहन उरेल •
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy