SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३२ . भगवतीने मणुरूले वि। तेयसरीरं जहा ओरालियं, नवरं सबजीवाणं भाणियई। एवं कम्मगलरीरंशि । जीवे णं भंते सोइंदिश निबनेमाणे किं अहिगरणी अहिगरणं। एवं जहेव ओरालियं सरीरं तहेव सोइंदियं विभाणियवं, नवरं जस्स अस्थि सोइंदिय। . एवं चक्खिदियघाणिदियजिभिदियफासिदियाणं वि, नवरं जाणियवं जस्त जं अत्थि। जीने गं अंते सणजोगं निवत्तेमाणे कि अहिगरणी अहिगरणं एवं जहेब सोइंदियं तहेब निरक्सेसं। वइजोगे एवं चेव, नवरं एगिदियबजाणं। एवं कायजोगे कि, नवरं सहजीवाणंजाब वेमाणिए। से भंते सेवं भत्ते तिसू०५॥ ॥सोलसमे सए पढमो उद्देसो लमत्तो॥ छाया-कवि खच भदन्त ! शरीराणि प्रज्ञतानि, गौतम ! पञ्चशरीराणि प्रज्ञप्तानि, तद्यथा-औदारिकम् यावत् कार्मणम् । कति खल भदन्त ! इन्द्रियाणि मज्ञप्तानि, गौतम ! पञ्चेन्द्रियाणि प्रज्ञतानि, तद्यथा श्रोत्रेन्द्रियं यावत् स्पर्शने. न्द्रियम् । कतिविधः खल्लु:भदन्त ! योगः प्रज्ञप्तः, गौतम त्रिविधो योगः प्रज्ञप्तः तद्यथा-मनोयोगी वचोयोगः काययोगः । जीवः खलु नदन्न ! औदारिऋशरीरं निवर्तमानः किं अधिकरणी अधिकरणम् ? गौतम ! अधिकरणी अपि अधिकरणमपि । तत्केनार्थेन भदन्त ! एवमुच्यते अधिकरणी अपि अधिकरणमपि ? गौतम! अविरतिं प्रतीत्य तत्तेनान यावत् अधिकरणमपि । पृथिवीकायिकः खलु भदन्त । औदारिकशरीरं निवर्तमानः कि अधिकरणी अधिकरणम् , एक्येव । एवं यावन्मनुष्यः । एवं वैक्रियशरीरमपि नवरं यस्यास्ति । जीवः खलु भदन्त आहारकशरीरें निवर्तमानः किम् अधिकरणी पृच्छा गौतम ! अधिकरणीअपि अधिकरणसपि । तत् केनार्थेन यावत् अधिभरणमपि ? गौतम ! प्रमादं प्रतीत्य तव तेनार्थेन यावत् अधिकरणमपि । एवं मनुष्येपि । तैजसशरीरं यथा भौदारिकम् नवरं सर्वजीवानां भणितव्यम् । एवं कार्मणशरीरमपि । जीवः खलु भदन्त ! श्रोत्रेन्द्रियनिवर्तमान: अधिकरणी अधिकरणम् एवं यथैवौदारिकशरीरं तथैव श्रोत्रेन्द्रियमपि भणितव्यम् , नवरं यस्यास्ति श्रोत्रेन्द्रियम् । एवं चक्षुरिन्द्रयघ्राणेन्द्रियनिहन्द्रियस्पर्शनेन्द्रियाणामपि, नवरं ज्ञातव्यं यस्य यदस्ति । जीवः खलु भदन्त ! मनोयोगं निवतमानः किमधिकरणी अधिकरणम्, एवं यथैव श्रोनेन्द्रियस्तथैव निरवशेपम् , वचोयोग एवमेव, नवरमेकेन्द्रियार्जिवानाम् । एवं काययोगोपि, नवरं सर्वजीवानां यावद्वैमानिकः । तदेवं भदन्त । तदेवं भदन्त ! इति ॥ सू०५॥ ॥ इति षोडशशतके प्रथमोद्देशकः समाप्तः ॥
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy