SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ भंगवतीसूत्रे ५०० ___ अथ सप्तमोद्देशकः प्रारभ्यते । ___षष्ठोद्देशके रत्नप्रभादिपृथिवीसमवहतानां पृथिवीकायिकानां सौधर्मादारभ्ये पत्माग्मारापर्यन्तमुत्पत्याहारयोः पूर्वीपरत्वं प्रदर्शितम्, साम्प्रतं सप्तमोद्देशके तद्विपर्ययेण सौधर्मादारभ्येषत्माग्भारापर्यन्तं समवहतानां पृथिवीकायिकानां रहनप्रभात आरम्याधःसप्तमी पर्यन्तं तदेव प्रदर्शयिष्यते इत्यनेन सम्बन्धेनायातस्यास्य सप्तमोद्देशकस्येदमादिमं मूत्रम्-'पुढवीकाइए णं भने' इत्यादि। मूलम्-पुढविकाइए णं भंते! सोहम्मे कप्पे समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पुढविकाइयताए उववज्जित्तए, से णं भंते ! किं पुरि सेसं तं चेव जहा रयणप्पभापुढवीकाइए सव्वकप्पेसु जाव ईसिप्पन्भाराए ताव उववाइओ एवं सोहम्मपुढवीकाइयो वि सत्तसु वि पुढवीसु उववाएयवो जाव अहे सत्तमाए । एवं जहा सोहम्मपुढ़वीकाइओ सत्तसु वि पुढवीसु उपवाइओ एवं जाव ईसिपब्भारापुढवीकाइओ सबपुढवीसु उववाएयवो जाव अहे सत्तमाए सेवं भंते ! सेवं भंते! तिं ॥सू०१॥ . छाया-पृथिवीकायिकः खलु भदन्त ! सौधर्मे कल्पे समवहतः समवहत्य यो भव्यः अस्यां रत्नममायां पृथिव्यां पृथिवीकापिकवया उत्पत्तुम्, स खल भदन्त ! कि पूर्वम् शेष तदेव यथा रत्नप्रभा पृथिवीकायिकः सर्वकल्पेषु यावत् ईषत् प्रारभारायाः तावत् उपपातः, एवं सौधर्मपृथिवी कायिकोऽपि सप्तस्वपि पृथिवीषु उपपातयितव्यः. यावदधासप्तम्याम् । एवं यथा सौधर्मपृथिवीकायिकः सप्तसु पृथिवीषु उपपतितः एवं यावत् ईषत् भागमारा पृथिवीकायिकोऽपि सर्वपृथिवीषु उपपातयितव्या यावत् अधः सप्तम्याम्, तदेवं भदन्त ! तदेव भदन्त ! इति।मु०१॥' सातवें उद्देशे का प्रारंभ - छठे उद्देशे में रत्नप्रभा पृथिवी में समवहत पृथीवीकायिक जीवो की सौधर्म से लेकर ईषात्माग्भारा पर्यन्त उत्पत्ति में और अहार में पूर्वा. સાતમા ઉદ્દેશાને પ્રારંભ છટ્ઠા ઉદેશામાં રત્નપ્રભા પૃથ્વીમાં સમવહત (૨હેલા) માણતિક સમુદ્દઘાતકર પૃથ્વીકાધિક જીવોના સૌધર્મદેવ લેથી ઈષ~ા ભારા પૃથ્વી
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy