SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ भगवतीया ___ अथ पञ्चमोद्देशकः प्रारभ्यते-- चतुर्थोद्देशकस्य अन्तिमभागे वैमानिकानां वक्तव्यता कथिता अथ पञ्चमोरेशके ईशानेन्द्रस्य वक्तव्यता कथ्यते, इत्येवं सम्बन्धेन आयातस्य पञ्चमोदेशकस्य इदमादिमं सूत्रम्-'कहि णं भंते !' इत्यादि । मूलम्-कहि जे भंते! ईसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा पण्णत्ता, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढे चंदिमसूरिय० जहा ठाणपदे जाव मज्झे इत्थ ईसाणवडेंसए। से णं ईसाणवडेंसए महाविमाणे अद्धतेरसजोयणसहस्साई एवं जहा दसमलए सकविमाणवत्तवया सा इहवि ईसाणस निरवसेसा भाणियव्या जाव आयरक्खत्ति। ठिती सातिरेगाइं दो सागरोवमाई सेसं तं चेव जाव ईसाणे देविंदे देवराया२। सेवं भंते! सेवं भंते ! इति ।।सू०१॥ सत्तदससए पंचमो उद्देसो समत्तो। छाया-कुत्र खल्लु भदन्त ! ईशानस्य देवेन्द्रस्य देवराजस्य सभा मुधर्मा प्राता । गौतम ! जम्बूदीपे द्वीपे मन्दरस्य पर्वतस्योत्तरे अस्याः रत्नप्रभाया: पृथिव्याः बहुसमरमणीयात् भूमिभागात् ऊर्ध्वं चन्द्रसूर्य० यथा स्थानपदें यदि मध्येऽत्र ईशानावतंसकः तत् खल ईशानावतंसकं महाविमानम् अर्द्धत्रयोदशयोजनसहस्राणि एवं यथा दशमशतके शक्रविमानवक्तव्यता सा इहापि ईशानस्य निरवशेषा भणितव्या, यावदात्मरक्षक इति स्थितिः सातिरेकद्विसागरोपमे शेष तदेव यावद् ईशानो देवेन्द्रो देवराजः २। तदेवं भदन्त । तदेवं भदन्त ! इति ॥५०॥ ___ सत्तदससए पंचमो उद्देसो समत्तो। टीका--'कहि णं भंते !' कुत्र खलु भदन्त ! 'ईसाणस्स देविंदस्स देवरको समा सुहम्मा पन्नत्ता' ईशानस्य देवेन्द्रस्य देवराजस्य सभा सुधर्मा-सुधर्मानाम्नी
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy