SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १७ उ० ३ सू० ३ सेवेगादिधर्मस्वरूपनिरूपणम् ४४७ इतः पूर्व चलनाधर्मः सभेद उक्ता अतःपरं संवेगादि धर्मान् फलतोऽभिधातुमाह-'अह भंते ! संवेगे' इत्यादि । मूलम्-अह भंते! संवेगे निव्वए गुरुसाहम्मियसुस्सू. सणया आलोयणया निंदणया गरहणया खमावणया सुयसहायया विउलमणया भावे अपडिबद्धया विणिवडणया विवित्त सयणालणसेवणया, सोइंदियसंबरे जाव फासिदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसायपच्चक्खाणे संभोगपञ्चक्खाणे उवहिपच्चखाणे भत्तपच्चक्नाणे खमाविरागया भावसच्चे जोगसच्चे करणसच्चे मणसमन्नाहरणया वइसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जाव मिच्छादंसणसल्लविवेगे णाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया, वेयणअहियासंणया मारणंतियअहियासणया, एए णं भंते! पया किं पजवसाणफला पन्नत्ता समणाउसो ? गोयमा! संवेगे निव्वए जाव मारणांतियअहियालणया एए णं पया सिद्धिपजवताणफला पन्नत्ता लमणाउलो! सेवं भंते ! सेवं भंते ! त्ति जाव विहरइ ॥सू०३॥ सत्तरसमे लए तइओ उद्देसो समत्तो। _छाया--अथ भदन्त ! संवेगः निर्वेदः गुरुसाधार्मिकशुश्रूणता आलोचनता निन्दनता गहणता क्षमापनता श्रुतसहायता व्युपशमनता भावे' अप्रतिवद्धता विनिवर्तनवा विविक्तशयनासनसेवनवा श्रोत्रेन्द्रियसंवरो यावत् स्पर्शनेन्द्रिय संवरः योगप्रत्याख्यानम् , शरीरमल्याख्यानम् कषायप्रत्याख्यानम् , संभोग मत्याख्यानम् , उपधिपत्याख्यानं भक्तमत्याख्यानं क्षमाचिरागताभावसत्यं योगसत्य करणसत्यं मन समन्वाहरणता व समन्दाहरणता कायसमन्बाहरणता क्रोधविवेको यावत् मिथ्यादर्शनशल्यविवेकः ज्ञानसंपन्नता दर्शनसंपन्नत्ता चारित्र
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy