SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ प्रमैयन्द्रिका टीका श०१७ उ० ३ ० २ चलनास्वरूपनिरूपणम् ४४३ अत्र यावत् पदेन आहारकतैनसशरीरचलनयोः संग्रहः तथा च यथा-यया प्रक्रियया क्रियशरीरचलनेवि नाम जातं तथा तथैव प्रक्रियया आहारकतैजसकामणशरीरचलनानां नामान्यपि विचारणीयानि । तथाहि-'से केणडेगं भंते ! एवं बुचा आहारगसरीरचलणा २ गोयमा ! जंणं जीवा आहारगसरीरे वट्टमाणा आहारगसरीरपायोग्गाई दबाई आहारगसरीरत्ताए परिणामेमाणा आहारगसरीरचलगं चलिंपु वा चलंति वा चलिरसंति वा से तेणटेणं एवं बुच आहारगसरीरचलणार' एवं तैजसकार्मणशरीरचलनाविषयेऽपि आलापकद्वयं कर्तव्यम् । अथ इन्द्रियविषये चलनासूत्रमाह-'से केणटेणं' इत्यादि । 'से केणटेणं भंते ! एवं बुच्चई तत् केनार्थे न भदन्त । एवमुच्यते 'सोइंदियचलणा २ श्रोत्रे औदारिकचलना और वैक्रियशरीर चलना इन शरीर चलनाओं के नाम होने के विषय में किया गया है इसी प्रकार का कथन अपने अपने वाचक शब्दों को रखकर आहारक, तैजस और कार्मण इन शरीर चलनाओं के नाम होने में कर लेना चाहिये । इस विषय में आलाप प्रकार ऐसा करना चाहिरे-से केणद्वेणं भंते ! एवं चुच्चइ आहारगसरीर चलणा ? गोयमा ! जे णं जीवा आहारगसरीरे बट्टमाणा आहा. रगसरीरपाओग्गाइं व्याई आहारगलरीरत्ताए परिणामेमाणे आहारग सरीरचलना चलिस वा चलंति वा चलिस्संति चा से तेणटेणं एवं वुच्चा आहारगसरीरचलणा २' इसी प्रकार का आलापथ तैजसचलना एवं कार्मणशरीरचलना के विषय में भी कर लेना चाहिये। જેવું કથન દારિક શરીરચલના અને વૈકિય શરીર ચલના એ બે ચલનાએના નામ થવાના વિષયમાં કર્યું છે. તેવું જ કથન પોતાના વાચક શબ્દને રાખીને આહારક, તેજસ અને કામણ એ શરીર ચલનાઓના નામ થવાના સંબંધમાં કરી લેવું. આ વિષયમાં આલાપને પ્રકાર આ પ્રમાણે કરી લે “से केणठेग भंते ! एवं बुच्चइ, आहारगसरीरचलना, गोयमा ! जं ण जीवा आहारगलरीरे वट्टमाणा आहारगप्पाओग्गाई दव्वाई, आहारगसरीरत्ताए परिणामेमाणा आहारगसरीरचलना चलिंसु वा चलंति वा चलिस्संति वा से वेणद्वेणं एव' वुच्चइ आहारगसरीरचलना(२)” मा शतना मे Alalપકે તૈજસ ચલના અને કામણ ચલનાના વિષયમાં પણ કરી લેવા. ___ वे सूत्र५२ धन्द्रिय विषयमा यना सूत्र ४९ छे. “से केणटेणं भंते ! एवं वुच्चइ सोइंदियचलना" सन् ! श्रोत्रन्द्रिय यसना मे प्रमाणे
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy