SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १७ उ० ३ सू० २ चलनास्वरूपनिरूपणम् ४४१, शरीरचलना औदारिकशरीरचलनेति ? भगवानाह-गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जण नीया ओरालियसरीरे वट्टमाणा' यत् खलु यस्मात् कारणात् जीवा औदारिकशरीरे वर्तमानाः 'ओरालियसरीरप्पाओग्गाई दबाई' औदारिकशरीरमायोग्यानि द्रव्याणि 'ओरालियसरीरत्ताए' औदारिकशरीरतया 'परिणामेमाणा' परिणमयन्तः परिणामं पापयन्तः 'ओरालियसरीरचलणं' औदारिकशरीरचलनाम् 'चलिंसु वा अचलन वा 'चलंति वा चलिरसंति वा' चलन्ति वा चलिष्यन्ति वा शरीरचनामकुन् कुर्वन्ति करिष्यन्ति वेत्यर्थः 'से तेणटेणं जाव ओरालियसरीरचलणा' तत् तेनार्थंग याद एवम्युच्यते औदारिकशरीरचलनेति यस्मात् कारणात् जीरा औदारिकादिशरीरयोग्यान पुद्गलान् आदाय सान् पुद्गलान् शरीराकारेण परिणमयितुं शरीरचलनाम् अकुर्वन् कुर्वन्ति करिष्यन्ति इस प्रकार ले क्यों कही गई है ? अर्थात् 'औदारिकशरीर चलना' इस प्रकार के कहने का कारण क्या है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जं णं जीवा ओरालियलरीरे चट्टमाणा' हे गौतम ! जिस कारण से औदारिकशरीर में वर्तमान जीव जब 'ओरालियसरीरप्पाओग्गाइंदव्वाई' औदारिकशरीर प्रायोग्यद्रव्यों को 'ओरालियसरीरत्ताए' औदारिक शरीररूप से 'परिणामेमाणा' परिणमाते हैं इसका नाम औदारिक शरीरचलना है-जीवोंने इस औदारिकशरीर चलना को पहिले भूतकाल में किया है, वर्तमान में वे करते हैं, और भविष्यत् काल में भी वे इसे करेंगे-अर्थात् औदारिकशरीर के योग्य पुद्गलों को ग्रहण करके जीवों ने उन पुगलों को औदारिक शरीराकार से परिणमाने के लिये शरीरचलना को भूतकाल में किया है, करते है “से केणटेणं भंते ! एवं वुच्चइ ओरालियसरीरचलणा(२)" है मगवन् ! ઔદારિક શરીર ચલના આ રીતે કેમ કહેવામાં આવી છે. અર્થાત્ ઔદારિક શરીરચલના એ પ્રમાણે કહેવાનું કારણ શું છે? તેના ઉત્તરમાં પ્રભુ કહે छ है "गोयमा ! जं जं जीवा ओरालियसरीरे वट्टमोणा" २ मोहोर शरीरमा २७। वे न्यारे "ओरालियसरीरप्पाओग्गाई दवाई" भौहार शरीर प्रायोज्य द्रव्यो “ओरालियसरीरत्ताए" मोहरी शश२ ३५था "परिणामे माणा" परिमावे छे. तनु नाम मोहरि शरीर सना छ. रे જીએ આ દારિક શરીર ચલનાને પહેલા ભૂતકાળમાં કરી છે. વર્તમાનમાં કરે છે. અને ભવિષ્યકાળમાં પણ કરશે. અર્થાત્ ઔદારિક શરીરના પૈગ્ય પુદ્ગલેને ગ્રહણ કરીને જીવેએ તે પુલોને દારિક શરીર રૂપથી પરીણમાવવાને માટે શરીર ચલનાને ભૂતકાળમાં કરી છે. વર્તમાનમાં કરે છે. ને भ०५६
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy