SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १७ उ० ३ सू०२ चलनास्वरूपनिरूपणम् ४३७ जोगचलणा गोयमा! जंणं जीवा मणजोए वहमाणा मणजोगप्पाओग्गाइं दवाई मणजोगत्ताए परिणामेमाणा मणजोगचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणटेणं जाव मणजोगचलणा। एवं वइजोगचलणा वि एवं कायजोगचलणा वि ॥सू.२॥ छाया-कति विधा खल्लु भदन्त ! चलना प्रज्ञप्ता, गौतम ! त्रिविधा चलना प्रज्ञप्ता तथा शरीरचलना इन्द्रियचलना योगचलना । शरीरचलना खल भदन्त ! कतिविधा प्रज्ञप्ता गौतम! पञ्चविधा प्रज्ञप्ता तधथा औदारिकशरीरचलना यावत् कार्मणशरीरचलना । इन्द्रियचलना खलु भदन्त ! कतिविधा प्रज्ञप्ता, गौतम ! पंचविधा प्रज्ञप्ता तधथा श्रोत्रेन्द्रियचलना यावत् स्पर्शनेन्द्रियचलना । योगचकना खलु भदन्त ! कतिविधा प्रज्ञप्ता गौतम ! त्रिविधा प्रज्ञता, तद्यथा मनोयोगचलना वचोयोगचलना काययोगचलना। तत्केनार्थेन भदन्त ! एवमुच्यते औदारिकशरीरचलना-गौतम यत् खलु जीवा औदारिकशरीरे वर्तमाना औदारिकशरीरप्रायोग्यानि द्रव्याणि औदारिकतया परिणम यन्तः औदारिकशरीरचलनामचलन वा चलन्ति वा चलिष्यन्ति वा तत् तेनार्थेन यावत् औदारिकशरीरचलना । तत् केनार्थेन भदन्त ! एवमुच्यते वैक्रियशरीरचलना एवमेव नवरं वैक्रियशरीरे वर्तमाना एवं यावत् कार्मणशरीरचलना। तत् केनार्थेन भदन्त ! एवमुच्यते श्रोत्रेन्द्रियचलना गौतम ! यत् खलु जीवाः श्रोत्रेन्द्रिये वर्तमाना श्रोत्रेन्द्रियपायोग्यानि द्रव्याणि श्रोत्रेन्द्रियतया परिणमयन्तः श्रोत्रेन्द्रिय चलनामचळन् वा चलन्ति वा चलिष्यन्ति वा तत् तेनार्थेन एवमुच्यते श्रोत्रेन्द्रियचलना २ । एवं यावत् स्पर्शनेन्द्रियचलना। तत्केनार्थेन भदन्त ! एवमुच्यते ! मनोयोगचलना गौतम ! यत खलु जीवा मनोयोगे वर्तमाना मनोयोगमायोग्याणि द्रव्याणि मनोयोगतया परिणमयन्तो मनोयोगचलनामचलन् वा चलन्धि चा चलिष्यन्ति वा तत् तेनार्थेन यावत् मनोयोगचलना एवं वचोयोगचलनापि एवं काययोगचलनापि ।।मू० २॥ ___टीका-'कइविहा गं भंते ! चलणा पण्णत्ता' कतिविधा खलु भदन्त ! चलना मज्ञप्ता स्फुटतरस्वभावा एमनैव चलना कंपना इत्यर्थः सा च चलना अब सूत्रकार एजनाविशेष जो चलनादिक हैं-उनका कथन करते हैं'कइविहा णं भंते ! चलणा पण्णत्ता' इत्यादि । હવે સૂત્રકાર એજના વિશેષ જે ચલનાદિક છે તેનું કથન કરતાં કહે छ :-"इविहा ण भंते ! चरणा पग्णता" हत्या
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy