SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४२ भगवतीने यणा वि एवं भवेयणा वि एवं भावेयणा वि एवं जाव देवभावेयणा॥सू०१॥ ___ छाया-शैलेशी प्रतिपन्नकः खलु भदन्त ! अनगारः सदा समितं एनति व्येजति यावत् तं तं भाव परिणमतीति ? नायमर्थः समर्थः नान्यत्र एकेन परप्रयोगेण । कतिविधाः खलु भदन्त ! एजना प्रज्ञप्ता ? गौतम ! पञ्चविधा प्रज्ञप्ता तद्या द्रव्यैजना, क्षेत्रैनना, कालैनना, भवैजना भावैजना । द्रव्यै जना खल भदन्त ! कतिविधा प्रज्ञप्ता गौतम ! चतुर्विधा प्रज्ञप्ता तद्यथा नैरयिकद्रव्यैजना तिर्यग् द्रव्यैजना मनुष्यद्रव्यैजना देवद्रव्यैजना तत्के नार्थेन भदन्त । एवमुच्यते नायिकद्रव्यैजना २ गौतम ! यत् खलु नैरयिकाः नरविरुद्रव्ये अवर्तन्त वा वर्तन्ते वा वत्स्यन्ति वा ते खलु तत्र नैरयिकाः नरयिकद्रव्ये वर्तमाना नैरयिकद्रव्येजनाम् ऐजन् एजंति वा एजिष्यन्ति वा तत् तेनार्थेन गौतम । एवमुच्यते-नरयिकद्रव्यैः जना २ । तत्केनार्थेन खलु भदन्त ! एवमुच्यते तिर्यग्योनिकद्रव्यैजना एव. मेव नवरं तिर्यग्योनिकद्रव्यैजना भणितव्या शेषं तदेव एवं यावत् देवद्रव्यैजना। क्षेत्रैजना खल भदन्त ! कतिविधा प्रज्ञप्ता गौतम ! चतुर्विधा प्रज्ञप्ता तथा नरयिकक्षेत्रैजना यावत् देवक्षेत्रैजना। तत्केनार्थेन भदन्त ! एवमुच्यते नैरयिकक्षेत्रैजना २ एवमेव नवरं नैरयिकक्षेत्रजना भणितव्या एवं यावत् देवक्षेत्रजना एवं कालैजना अपि एवं भवैजना अपि एवं भावैजना अपि एवं यावत् देवभावैजना ।।९० १॥ ____टोका-'सेलेसि पडिवन्नए णं भंते । शैलेशी प्रतिपन्नः खलु भदन्त ! 'अणगारे' अनगारः साधुः 'सया' सदा-सर्वदा काले 'समिय' समितम्-सप्रमाणम् , तीसरे उद्देशे का प्रारंभद्वितीय उद्देशक में जीव के अरूपी होने रूप धर्म का निरूपण किया है। अब इस तृतीय उद्देशे में जीव एजनादिलक्षणवाली है। ऐसा निरू. पण किया जाता है । इसी संबंध को लेकर इस तृतीय उद्देशे का प्रारम्भ हुआ है। 'सेलेसि डिवानए णं भते ! अणगारे सथा समियं' इत्यादि । ત્રીજ ઉદ્દેશાને પ્રારંભ બીજા ઉદ્દેશામાં જીવન અરૂપી હોવાના સંબંધમાં નિરૂપણ કરવામાં આવ્યું હવે આ ત્રીજા ઉદ્દેશામાં જીવ એજનાદિ લક્ષણ વાળે છે, એવું નિરૂપણ કરવામાં આવશે એ સંબંધને લઈને આ ત્રીજા ઉદેશાને પ્રારંભ કરવામાં આવે છે– "सेलेसिं पडिवण्णए णं भंते ! अणगारे" त्याहि
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy