SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १७ उ०२ सू० ४ जीवस्य सप्यरूपित्वनिरूपणम् ४०९ समन्नागयं जं पां तहागयस्त जीवल सविस्स सकम्मस्स: सरागस्त सवेयस्त समोहस्स सलेयस्स ससरीरस्स ताओ सरीराओ अविषमुक्काल एवं पन्नायइ तं जहा कालत्ते वा जाव सुकिल्लते वा सुन्मिगंधत्ते वा दुरभिगंधत्ते वा तित्ते वा जाव महुरत्ते वा कक्खडत्ते वा जाव लुक्खत्ते वा से तेणटेणं गोयमा! जाव चिट्रित्तए । सच्चेव णं भंते ! से जीने पुवामेव अरूबी भवित्ता पशू रूवि विउवित्ता णं चिट्टित्तए ? जो इणढे समडे से केणठेणं भंते! एवं बुच्चइ ? जाव चिहित्तए? गोयमा! अहमेयं जाणामि जाव ज णं तहागयस्स जीवस्स अरूविस्स अकम्मरस अरागस्त अवेयस्स अमोहस्स अलेसस्स असरीरस्त ताओ सरीराओ विप्पमुक्कस्स नो एवं पन्नायइ तं जहा कालत्ते वा जाव लुक्खत्ते ग से तेणठेणं जाब चिट्टित्तए वा । सेवं भंते! सेवं भंते! ति॥सू०४॥ छाया-देवः खलु भदन्त ! महर्द्धिको यावत् महासौख्यः पूर्वमेव रूपी भूत्वा प्रभुः अरूपिणं विकुयं खलु स्थातुम् ? गौतम ! नायमर्थः समर्थः । तत्केनार्थेन भदन्त ! एवमुच्यते 'देवः खलु यावत् नो प्रभुः अरूपिणं विकुयं खलु स्थातुम् । गौतम ! अहमेतत् जानामि अहमेतत् पश्यामि अहमेतत् बुद्धये अहमेतत् अमिसमन्वागच्छामि मया एतत् ज्ञातं, मया एतद् दृष्टं मया एतद् बुद्धम् मया एतदभिसमन्वागतम् यत् खलु तथागतस्य जीवस्य सरूपस्य सकर्मणः सरागस्य सवेदस्य समोहस्य सलेश्यस्य सशरीरस्य ततः शरीरात् अविषमुक्तस्य एवं मज्ञायते तद्यथा कृष्णत्वं वा यावत् शुक्लत्वं वा सुरभिगंधत्व वा दुरभिगन्धत्वं वा तिक्तत्वं वा यावत् मधुरत्वं वा कर्कशत्वं वा यावत् रूक्षत्वं वा तत् तेनार्थेन गौतम ! यावत् स्थातुम् । स एव खलु भदन्त ! स जीवः पूर्वमेव अरूपी भूस्वा प्रभुः रूपिणं विकुळ खलु स्थातुम् ? नायमर्थः समर्थः स केनार्थेन एवमुच्यते यावत् स्थातुम् ? गौतम । अहमेतत् जानामि यावत् यत् खलु तथागतस्य जीव भ० ५२
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy