SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१७ ३०१ सू०१ उदायि-भूतानन्दहस्तिराजवक्तव्यता ३३५ इति अग्निः अग्निकुमारवक्तव्यार्थकः सप्तदशः उद्देशकः १७ । 'सत्तरसे' सप्तदश शते-एते सप्तदश उद्देशका भवन्तीत्यर्थः । तत्र प्रथमोद्देशकार्थपतिपादनायाह-'रायगिहे' इत्यादि। ' मूलम्-रायगिहे जाव एवं वयासी उदायी णं भंते! हस्थिराया कओहितो अणंतरं उव्वहिता उदायि हत्थिरायत्ताए उववन्ने गोयमा! असुरकुमारहितो देवेहितो अणंतरं उव्वहित्ता उदायिहत्थिरायत्ताए उववन्ने। उदायी णं भंते! हत्थिराया कालमासे कालं किच्चा कहिं गच्छिहिइ कहिं उववजिहिइ? गोयमा! इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवम हिइयंसि निरयावाससि नेरइयत्ताए उववज्जिहिइ। से णं भंते! तओहितो अणंतरं उच्चहित्ता कहिं गच्छिहिइ कहिं उववज्जिहिइ गोयमा! महाविदेहे वासे सिज्जिहिइ जाव अंतं काहिह। भूयाणंदेणंभंते!हत्थिरायाकओहितोअणंतरं उबट्टित्ता भूयाणंद. हत्थिरायत्ताए उववन्ने एवं जहेव उदायी अंतं काहिइ ॥सू०॥ ____ छाया--राजगृहे यावदेवमवादीत् उदायी खलु भदन्त ! हस्तिरानः कुतो. ऽनन्तरम् उद्वत्यै उदायी हस्तिराजतथा उपपन्नः, गौतम ! असुरकुमारेभ्यो देवेभ्योऽनन्तरमुद्रयं उदायिहस्तिराजतया उपपन्नः । उदायी खलु भदन्त ! हस्तिराजः कालपासे कालं कृत्वा कुत्र गमिष्यति कुत्र उत्पत्स्यते ? गौतम ! अस्या रत्नपभायाः पृथिव्या उत्कृष्टतः सागरोपमस्थितिके निरयावासे नैरयिकतया उपपत्स्यते । स खलु भदन्त ! ततोऽनन्तरम् उद्वत्त्य कुत्र गमिष्यति कुत्रोत्पत्स्यते ? गौतम ! महाविदेहे वर्षे सेत्स्यति यावदन्तं करिष्यति । भूतानन्दः खलु भदन्त! हस्विराजः कुतोऽनन्तरम् उद्वत्यै भूतानन्दहस्तिराजतया उत्पश्स्यते एवं यथैव उदायी यावदन्तं करिष्यति ॥९० १॥ प्रतिपादक १७ वा उद्देशा है । इस प्रकार से ये भिन्नार्थक प्रतिपादक इस १७ वें शतक में १७ उद्देशे हैं। પાદન કરનાર સત્તરમા ઉદ્દેશક છે. આ રીતે જુદા જુદા અર્થોનું પ્રતિપાદન કરવા વાળા આ સત્તરમાં શતકમાં ૧૭ ઉદેશાઓ છે તેનું પ્રથમ સૂત્ર આ પ્રમાણે છે.
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy