SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे एकादशोदेशकं समाप्य अवसरसङ्गत्या द्वादशत्रयोदशचतुर्दशोद्देशकान् निरूपयन्नाह - 'उदहिकुमाराणं' इत्यादि । मूलम् - उदहि कुमाराणं भंते! सव्वे समाहारा एवं चैव सेवं भंते! सेवं भंते! त्ति एवं दिला कुमारा वि एवं थणियकुमारा वि सेवं भंते! सेवं भंते! जाव विहरइ ॥ सू० १|| सोलसमे सए बारस तेरस चोइस उद्देसा समत्ता ३३० छाया - उदधिकुमाराः खल्ल भदन्त । सर्वे समाहाराः एवमेव तदेवं भदन्त ! तदेवं भदन्त । इति एवं दिक्कुमारा अपि एवं स्तनितकुमारा अपि तदेवं भदन्त ! तदेवं भदन्त ! यावद्विहरति ॥०१॥ टीका- 'उदहिकुमाराणं भंते' उदधिकुमाराः खलु भदन्त ! 'सच्चे समाहारा ' सर्वे समाहाराः किम् सर्वेषामुदधिकुमाराणां समानमेवाहारादिकम् इति प्रश्नः, भगवानाह - 'एवं चैत्र' एवमेव द्वीपकुमारवक्तव्यतायां यथा कथितं तथैव सर्वम् अत्रापि बोध्यम् अत्रापि सर्वं पूर्ववदेव इम्युत्तरम् 'सेवं भंते ! सेवं भंते । त्ति' शतक १६ उद्देशक १२, १३, १४ एकादश उद्देशे को समाप्त करके अब सूत्रकार १२ वें १३ वें और १४ वें उद्देशकों का कथन करते हैं 'उदहिकुमाराणं भते ! सव्वे समाहारा' इत्यादि । टीकार्थ - - ' उदहिकुमारा णं भंते | सच्चे समाहारा' हे भदन्त ! समस्त उदधिकुमार समान आहारवाले हैं क्या ? ' एवं चेव' हे गौतम! इस विषय का उत्तर द्वीपकुमारों के सम्बन्ध में इस विषय में जो उत्तर दिया गया है वैसा ही जानना चाहिये । सेव भंते! सेवं भंते । त्ति !' સેાળમાં શતકના ૧૨, ૧૩, ૧૪, ઉદ્દેશાના પ્રારભ હવે સૂત્રકાર ખારમાં, તેરમા, ને ચૌદમાં ઉદ્દેશાનુ` કથન કરે છે, 'उद्दिकुमाराणं भंते । सव्वे समाहारा' इत्याह । टीडार्थ – 'उदद्दिकुमारा णं भंते ! सव्वे समाहारा' हे भगवन् सघणा ४• धिष्ठुभार शु सरमा भाडारवाजा छे ? 'एवं चेव' हे गौतम या विषया ઉત્તર દ્વીપકુમારાના સબોંધમાં આ વિષયમાં જે ઉત્તર આપ્યા છે તે પ્રમાણે ४ समन्वानो छे 'सेवं भंते ! सेवं भंते! त्ति' हे लभवन् आये ? उ.
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy