SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ का टीका श० १६ उ० ९ सू० १ वैरोचनेन्द्रवलिवक्तव्यता ३१५ अष्टाविंशं च धनुःशतम् (१२८) त्रयोदशाङ्गुलानि अर्धाङ्गुलम् च किञ्चिद्विशेपाधिकम् परिक्षेपेण प्रज्ञप्तम् सप्तविंशत्युत्तरशतद्वयाधिकषोडशसहस्राधिक लक्षत्रय (३,१६,२७७) योजनानि तदुपरि त्रयः क्रोशाः, अष्टाविंशत्यधिकैकशत (१२८) संपकानि धनूंषि पुनश्च तदुपरि किञ्चिद्विशेषाधिकानि सार्द्धत्रयोदश (१३||) अंगुलानि इति जम्बूद्वीपप्रमाणम् एतावत्प्रमाणपरिमितो वलिचश्चा राजधान्याः परिक्षेषो वर्त्तत इतिभावः । 'जाव बलिपेटस्स' यावत् बलि पीठस्य राजधान्याः प्रमाणकथनानन्तरम् प्राकारकपिशीर्षकद्वारोपकारिकाळयनमासा दावतंसकधर्म सभोपपातसमाहृदाभिषेकसभाव्यवसायसभादीनां प्रमाणं तावद्वाच्यं यावद्वलिपीठस्य एतच जीवाभिगमसूत्रगत विजयदेवाधिकारवदवसेयम् । 'उववाओ' उपपातः उपपातसभायां बलेरुपपातवक्तव्यता वाच्या सा 'चैवम् 'तेणं कालेणं तेणं समएणं वलीवइरोइणिदे अहुणोववन्नमेत्तर समाणे पंच पण्णत्त' ३. लाख १६ हजार २ सौ २७ योजन (३१६२२७) ३ कोश १२९ धनुष और १३॥ अंगुल कुछ अधिक यह जंबूद्वीप की परिधि का प्रमाण. है । इतने प्रमाण परिमित इस बलिचंचा राजधानी का परिक्षेप. है । 'जाव बलिपेदस्स' यह कहा है कि राजधानी के प्रमाण कथन के अनन्तर प्रकार कपिशीर्षक, द्वार, उपकारिकालयन, प्रासादावतंसकं, सुधर्मासभा, उपपात सभा, हृद, अभिषेक सभा, व्यवसायसभा इन सबके प्रमाण का कथन बलिपीठ के प्रमाण तक कर लेना चाहिये । यह सब जीवाभिगम सूत्रगत विजयदेव अधिकार से जानना चाहिये । 'उववओ जाव आयरक्खा' उपपात यावत् आत्मरक्षक ये सब पूर्ववत् जानना चाहिये - तात्पर्य कहने का यह है कि उपपात सभा में बलि के उपपात की वक्तव्यता इस प्रकार से कहनी - 'तेणं का लेणं तेणं समएणं बली वह અસેા ૨૭ સત્યાવીસ ગૈાજન (૩૧૬૨૨૭) ૩ કાશ ૧૨૮ એકસેા અઠ્યાવીસ ધનુષ અને સાડાતુર ૧૩મા આંગળથી કંઈક અધિક જ મુદ્બીપની પરિધિ (માપ) छे. या अभावाणी मा मवियया राज्धानीना परिक्षेय छे. "जाव बलि पेठस्स” मा प्रभा म्ह्यु छे राजधानीना प्रभानु उथन अर्या पछी अर કપીશીક, દ્વાર, ઉપકારિકાલયન, પ્રાસાદાવત...સક, સુધર્માંસભા, ઉપપાત સભા હૃદ, અભિષેકસલા, અને વ્યવસાય સભા આ બધાના પ્રમાણનું કથન ખલિ પીઠના પ્રમાણુ સુધી સમજી લેવુ'. આનું સઘળુ" કથન જી વાભિગમ સૂત્રમાં विनय द्वेषना अधिकार प्रभासमल बेवु " उत्रवाओ जाव आयरखा" ઉપપાત ચાવત્ આત્મરક્ષક એ બધા પહેલાની જેમ સમજવા કહેવાનું તાત્પય એ છે કે ઉપાત સભામાં ખલિના ઉપપાતનું ત્રણન આ પ્રમાણે કહેવું
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy