SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १६ उ० ८ सू० ४ देवक्रियाविशेषनिरूपणम् २९९ पोग्गलामेव पण्य जीवाणय पुग्गलाणय गतिपरियाए आहिजई अलोए णं नेवत्थि जीवा नेवत्थि पोग्गला से तेणद्वेणं जाव पसारेत्तए वा । सेवं भंते ! सेवं भंते! त्ति ॥ सू० ४॥ सोलसमे सए अट्टमो उद्देसो समत्तो ॥ छाया - देवः खलु भदन्त ! महर्द्धिको यावत् महासौख्यो लोकान्ते स्थित्वा मञ्जुरलोके हस्तं वा यावत् ऊरुं वा आकुञ्चयितुं वा प्रसारयितुं वा ? गौतम । नायमर्थः समर्थः तत्केनार्थेन मदन्त ! एवमुच्यते ? देवः खच्च महर्द्धिको यावत् लोकान्ते स्थित्वा नो प्रभुरलोके हस्तं वा यावत् प्रसारयितुं वा ? गोयमा जीवानाम् आहारोपचिताः पुद्गलाः बौदिचिताः पुद्गलाः कलेवसचिताः पुद्गलाः पुद्गलानेव प्राप्य जीवानां च पुत्रानां च गतिपर्यायः आख्यायते अलोके खल्लु नैव सन्ति जीवाः नैव सन्ति पुद्गलाः तत्तेनार्थेन यावत् प्रसारयितुं वा तदेवं भदन्त ! तदेवं भदन्त । इति ॥ ० ॥ टीका- 'देवेणं णं भंते' देवः खलु भदन्त ! 'महड्डिए जात्र महासोक्खे' महर्द्धिको यावत् महासौख्यः, अत्र यावत् पदेन 'महज्जुइए महव्बले महाजसे' इति देवविशेषणानां सङ्ग्रहो भवति 'लोगंते ठिच्चा' लोकान्ते स्थित्वा 'पभू अलो 'देवे णं भ'ते ! महिड्डिए जाव महासोक्खे' इत्यादि । टीकार्थ-आकुण्टनादि के प्रकरण को लेकर ही गौतम ने प्रभु से ऐसा पूछा है कि 'देवेणं भ'ते !' हे भदन्त ! जो देव 'महड्डिए जाव महासोक्खे' विशाल विमान-परिवार आदिरूप ऋद्धिवाला है, यावत् पद ग्राह्य 'महज्जुहए, महत्वले, महाजसे' के अनुसार महाधुतिवाला है, महाबलवाला है ऐसा वह देव 'लोगंते ठिच्चा' लोक के अन्त में देवे णं भंते महिढिए जाव महास्रोक्खे इत्यादि ટીકા”—આકુટન વગેરેના પ્રકરણને લઈને ગૌતમસ્વામી પ્રભુને वु छे छे ! "देवे णं भंते! हे भगवन् ! ? हेव "महिइढिए जाव महा सोक्खे” विशास विभान विगेरे ३५ ऋद्धि वाणी छे, यावत् पहथी " महज्जु इए महल्ले, महाजसे” महाऋद्धिवाणी छे भड्डामणवाणी छे भने महा यशवाणी छे, मेव। ते हेव "लोगंवे ठिचा" साउना अंत लागभां रहने
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy