SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्रिका टीका श० १६ उ० ८ सू० १ लोकस्वरूनिरूपणम् २७७ छापन्नत्ता तं जहा नो धम्मत्थिकाए धम्मस्थिकायस्स देसे १, धम्मत्थिकायस्स परसा २, नो अवम्नत्यिकार अधम्मस्थिकायस्त देसे ३, अचम्मत्थि कायरस पएमा ४, नो आगासत्थिकार आगासत्थिकायस्स देसे ५, आगामस्थिकायस्स पएसा ६' ये अजीवास्ते द्विविधाः प्रज्ञप्ताः तद्यथा रूप्यजीवा अरूप्यजीवाश्च ये रूप्यजीवास्ते चतुर्विधाः प्रज्ञप्ताः तद्यथा स्कन्धाः स्वन्धदेशाः स्कन्धप्रदेशाः परमाणुपुलाः । ये अरूप्यजीवास्ते पत्रिधाः प्रज्ञप्ताः तद्यथा नो धर्मास्तिकायः धर्मास्तिकायस्य देशः १, धर्मास्तिकायस्य प्रदेशाः २, नो अधमस्तिकायः अधर्मास्तिकायस्य देशः ३, अधर्मास्तिकायस्य प्रदेशाः ४, नो आकाशास्तिकायः आकाशास्तिकायस्य देश' ५ भाकाशास्तिकायस्य प्रदेशाः ६ । पण्णत्ता' तं जहा नो धम्मस्थिकाए घम्मत्थिकायस्स देसे १, धम्मत्थिकायइस पएसा २, नो अधम्मत्थिकाए, अधम्मत्धिकायस्स देसे ३, अधम्मथिकायम परसा ४, नो आगासत्थिकाए आगासत्थिकायस्स देखे ५, आगासत्धिकायस्स पएसा ६, 'इस पाठ का तात्पर्य ऐसा है जो अजीव दो प्रकार के कहे गये हैं- एक रूपी अजीव और दूसरा अरूपी अजीव इनमें जो रूपी अजीव हैं वे चार प्रकार के कहे गये हैं जैसे स्कन्ध, स्कन्धदेश, स्कन्धप्रदेश और परमाणुपुद्गल तथा जो अरूपी अजीब है वे छह प्रकार के है - जैसे धर्मास्तिकाध नहीं है किन्तु धर्मास्तिकाय का देश १, धर्मास्तिकाय के प्रदेश २ अधर्मास्तिकाय नहीं है किन्तु अधर्मास्तिकाय का देश, ३ अधर्मास्तिकाय के प्रदेश ४ आकाशास्तिकाय नहीं है किन्तु आकाशास्तिकाय का देश ५, आकाशास्तिकाय के प्रदेश ६, , छत्रा पण्णत्ता तं जहा नो धम्मत्थिकाए, धम्मत्थिकायस्त देसे (१) धमस्थि कायस्स पएसा, (२) नो अवमत्थिकाए, अधमत्थिकायस्स देसे (३) अधम्मिकायरसपएसा (४) at गाथिका आगासत्थिकायरस देसे (५) आगासत्थिकायस्स पपसा (६) मा પાઠના સગ્રહ થયા છે. આના અર્થ આ પ્રમાણે છે. જે અજીવ છે તે બે પ્રકારના કહેવામાં આવ્યા છે. રૂપી અજીવ અને અરૂપી અજીવ તેમાં જે રૂષિ અજીવ છે. તે ચાર પ્રકારના કહેવામાં આવ્યા છે. જેમ કે ક ધ, રક ધદેશ રકધ પ્રદેશ પરમાણુ પુદ્ગલ તથા જે અરૂપિ અજીવ છે તેના છ પ્રકાર છે. જેમકે ના ધર્માસ્તિકાય ધર્માસ્તિકાયના દેશ (૧) ધર્માસ્તિકાયના પ્રદેશ (ર) ના અધર્માં स्तिठाय, अर्ष भास्तिष्ठायनो देश (3) अधर्मास्तियने। प्रदेश (४) ने। आठસ્તિકાય અકાશાસ્તિ કાયને દેશ (૫) આકાશાસ્તિકાયના પ્રદેશ (૬) કહેવાના
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy