SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ६ सू० ४ स्वप्नफलनिरूपणम् २३३ बुद्ध इत्यर्थः संपद्यते इति 'तण्णं' तस्मात् कारणाल् यत एवं तस्मा कारणात् 'समणे भगवं महावीरे' श्रमणो भगवान महावीरः सदेव मणुदासुराए परिसाए मझगए''. सदेवमनुजासुरायाः परियदि मध्यगतः केवली धम्मं आघवेइ जाव उवदंसेई' केवली धर्मम् आख्यापयति यावद् उपदर्शयति, अन यावत्पदेन 'पनवेइ परुवेइ दसेइ निदंसेई' इत्यन्तस्य ग्रहणं भवतीलि । तस्मादेव कारणात् भगवान महावीरः, देवमनुजासुरपरिपदो मध्यगतः सन केवली भूत्वा धर्मस्य व्याख्यानं करोति प्रज्ञापयति परूपयति दर्शयति निदर्शयति-उपदर्शयतीत्यर्थः संपद्यते इति भावः ॥ सू० ३ ॥ स्वप्नाधिकारादेव इदमपि सूत्रमाह-'इत्थी या पुरिसे वा' इत्यादि। . मूलम्-'इत्थी वा पुरिसेवा सुविणंते एगं महंहयपतिं वा जाव वसभपति वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति अप्पाणं मन्नइ तक्खणामेव बुज्जइ, तेणेव भवग्गहणेणं सिज्झइ जाव अंतं करेइ । इत्थी वा पुरिले वा सुविणंने एणं मह दामिणि पाईणपडीणायतं दुहओ समुदं पुढे पासमाणे पासइ संवेल्लेमाणे संवेल्लेई संवेल्लियमिति अप्पाणं अन्नइ तक्खणामेव इस स्वप्न का फल उन्हें यह प्राप्त हुआ कि वे देश मनुज और असुरोकी परिषदा के मध्य में केवली होकर बैठे और बैठकर उन्होंने केवलीधर्म का कथन किया थावत् उसका उन्होंने उन्हे उपदर्शन कराया, 'मंदरपन्धए नाव पडिबुद्धे' में आये हुए यावत् पद से 'उर्वारसीहासणवरगयं अप्पाणं सुविणे पासित्ता गंध पाठ का संग्रह हुआ। 'आघवेइ जाव उचदंसेह' यहां यावत्पद से 'पन्नह पर वेह से निदंसेह' इन क्रिया पदों का ग्रहण हुआ है ॥ ० ३ ॥ ફળ તેઓને એ રીતે પ્રાપ્ત થયું કે તેઓ દેવ, મનુષ્ય, અને અસુરોની પરિષદામાં કેવલી થઈને બિરાજ્યા અને તે રીતે બેસીને તેઓએ કેવલીધર્મનું કથન કર્યું યાવત્ કેવળી પ્રજ્ઞપ્ત ધર્મની તેઓએ તે પરિષદામાં દેશના माधी "मंदरपव्वए जाव पडिबुद्धे" मे पाया मावे याप.५४थी "वरि सिहाखणवरगय अप्पाणं सुविणे पासित्ता " मा पानी सर यो छे. मलियां "आघवेइ जाव उबदमेइ" मलियां यावत्पथी “पन्नवेड, परवेइ, दंसेइ, निदंसेइ" मा लियापहीन सय थये। छ त म मा सूत्रमा પહેલા વર્ણવવામાં આવે છે. ત્યાંથી જાણી લેવી છે સૂ૦ ૩ भ० ३०
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy