SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २०६ भंगवतीस्त्रे भाति तथा वा कदाचित् सत्य एव भवति अन्यथा वा स भवति, कदाचिद् अस. त्योऽपि भवति, संवृतस्वप्नवद् असंवृतस्वप्नस्य नैकान्तिको नियमो यदयं सत्य एव भवेत् किन्तु कदाचिद् यथातथ्योऽपि भवेत् कदाचिदयथातथ्योऽपि भवेदिति । 'संवुडासंवुढे सुविणं पाप्तइ एवमेत्र' संवृतासंतः स्वप्नं पश्यति एवमेव, एवमिति सन्निहितपरामर्शकत्वेन सान्निध्यतया परामृष्टस्यासंदृतस्य उपादानाद् असंतमत् संवृतासंटतोऽपि स्वप्नं कदाचित् यथातथ्यं कदाचिदयथातथ्य वा पश्यतीत्यर्थः । अथ जीवादिषु संहतादिकं दर्शयन्नाह-'जीवा णं' इत्यादि । 'जीवा णं भंते ।' जीयाः खलु हे भदन्त ! 'किं संवुडा वि असंवुडा वि संबुडा देखता है वह वैसा भी होता है-अर्थात् कदाचित् सत्य भी होता है । और कदाचित् असत्य भी होता है, संवृत के द्वारा देखे गये स्थान के जैसा इसके स्वप्न में ऐसा नियम नहीं है कि यह सत्य ही हो किन्तु यह कदाचित् सत्य भी होता है और कदाचित् असत्य भी होता है 'संवुडोसंयुडे लुविणं पासह ' इसी प्रकार से जो जीव संवृतासंवृत होता है और वह जो स्वप्न देखता है वह उसका देखा हुआ स्वप्न कदाचित् सत्य भी होता है और कदाचित् असत्य भी होता है। अब गौतम प्रभु से ऐसा पूछते हैं-'जीवाणं भंते ! किं संवुडा असंवुडा, संवुडासंघुडा' हे भदन्त ! जीव संवृत होते हैं ? या असंवृत होते हैं ? या संवृत्तासंवृत होते हैं ? इसके उत्तर में प्रभु कहते है-'गोयमा !" हे गौतम! 'जीवा संबुडा चि, असंबडा वि संबडासंखुडा वि' વપ્ન જુએ છે. તે કેઈવાર સત્યપણું હોય છે. અને કેઈવાર અસત્ય પણ હોય છે. અર્થાત જેવું જુએ છે. તે તેવી જ રીતનું હોય છે. અને કેઈવાર અન્યથા એટલે કે તેનાથી જુદી જ રીતનું હોય છે. સંવતે જોયેલા સવપ્નની માફક અસંવતના સ્વપ્નમાં એ નિયમ હોતો નથી કે તે સત્ય જ હોય પરંતુ તે કઈ વખત સત્ય પણ હોય છે. અને કેઈ વખત અસત્ય પણ હોય છે. 'संधुडासंवुडे सुविणं पासह' रे ७ सतास वृत शरिति श्रा१४ जाय છે. અને તે જે સવપ્ન જુએ છે, તે સ્વપ્ન કોઈવાર સત્ય પણ હોય છે. અને કેઈવાર અસત્ય પણ હોય છે. હવે ગૌતમ સ્વામી જીના સંવૃત, અસંવૃત, સંવૃતાસંવૃત પણા વિષે प्रभुने पूछताछ है 'जीवा ण भंते कि संवुडा असंवुडा संवुडासवुडा' 3 ભગવન જીવ સંવૃત હોય કે અસંવૃત હોય છે. અથવા સંવૃતાસંવૃત હોય छ १ तेन। उत्तरमा प्रभु छ है 'गोयमा' हे गौतम ! 'जीवा संवुडा वि
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy