SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१६ उ०६ सू०१ स्वप्मस्वरूपनिरूपणम् १९१ गोयमा । पंचविहे सुविणदसणे पण्णत्ते' हे गौतम | पञ्चविधं पञ्चप्रकारकम् स्वप्नदर्शनम्-प्रज्ञप्तं कथितमिति स्वप्नभेदात् स्वप्न पञ्चविधो भवति 'तं जहा' तद्यथा 'अहातच्चे १, पयाणे २, चिंतामुविणे ३, तबियरीए ४, अम्बत्तदसणे ५' यथातथ्यम् १, प्रतानम् २, चिन्तास्वप्नस् ६, तद्विपरीतम् ४, अव्यक्तदर्शनम् ५ तत्र, 'अहातच्चे' यथातथ्यम्-यथा येन प्रकारेण यत् तथ्यं सत्यं तत्वं वा भवेत् तेन सत्यादिरूपेण यो वर्तते स यथातथ्यः यथातत्त्वो वा यथार्थवस्तुमाएका स्वप्न इत्यथैः । एनाहशो यथातथ्यः स्वप्नः द्विविधः इष्टार्थाविसंवादी फलाविसंवादी च तत्र दृष्टायोविसंवादी स्वप्नः यथा फोऽपि पुरुषः स्वप्नं पश्यति यथा मम हस्ते केनापि दीनारादिकं समर्पितम् प्रतिबुद्धश्च तथैव हस्ते स्थितं दीनारादिकं लब्धं पश्यतीति प्रथमः स्वप्नः द्वितीयो यथा यः कोऽपि पुरुषः स्वप्ने गजाद्याभी पदार्थ संबन्धी विकल्प का जो अनुभवन होता है, उसका नाम स्वप्नदर्शन है। इसके उत्तर में प्रभु ने कहा 'गोयमा ! पंचविहे सुविणदसणे पण्णत्ते' हे गौतम! स्वप्नदर्शन पांच प्रकार का कहा है। स्वप्न के भेद रूप स्वप्न पांच प्रकार का होता है-'तं जहा' वे भेद इस प्रकार से है-'अहातच्चे १, पयाणे २, चितास्तुविणे ३, तविचरीए ४ अवत्तदंसणे ५, यथातथ्या १,-जिस प्रकार से जो पदार्थ है, उसका वैसा ही होना इसका नाम यथातथ्य है। यह यथातथ्य स्वप्न यथार्थ वस्तुका प्रापक होता है । ऐला यथातथ्य स्वप्न दृष्टार्थाविसंवादी और फलाविसंवादी के भेद से दो प्रकार का होता है । जैला स्वप्न जो पुरुष देखता हैजैसे किसी पुरुप ने ऐसा स्वप्न देखा कि किसी पुरुषने मुज्झे हाथ में दीनार आदि पदार्थ दिया है-अब वह पुरुष जय जागृत हो जाता है तो उसी प्रकार से अपने हाथ में स्थित दीनार आदि को देखता है छ. मा प्रश्न उत्तरभा भलावीर प्रभु ४ छ , "गोयमा! पंचविहे सुविणदसणे पन्नत्ते" गौतम! स्वन शन पाय प्रारना ह्या छे. खनना हथी स्वत पाय मारना थाय छे "तं जहा" ते मा प्रभारी छ. "अहातच्चे१, पयाणेर, चिंतासुविणे३, सन्निवरीए४, अवचदसणे५" યથાત જે પદાર્થ જે રીતે હોય તેનું તે જ રીતનું હોવું તેનું નામ યથાતથ્ય છે. આ યથાતથ સ્વપ્ન યથાર્થ વસ્તુને પ્રાપ્ત કરાવનાર હોય છે. એવું યથાતથ્ય સ્વપ્ન દષ્ટાથવિસંવાદી અને ફલાવિસંવાદીના ભેદથી બે પ્રકારનું છે. જે પુરૂષ જેવું સ્વપ્ન જુએ છે-જેમકે કઈ પુરૂષે એવું સ્વપ્ન જોયુ કે મને કેઈ પુરૂષે હાથમાં મહોરે વિગેરે પદાર્થ આપ્યો છે, તે પછી તે
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy