SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०१६ उ०६ सू०१ स्वप्नस्वरूपनिरूपणम् १८९ अथ षष्ठोद्देशकः प्रारभ्यते ॥ पञ्चमोद्देशके गङ्गदत्तस्य सिद्धिरभूदिति प्रतिपादितम् स च सिद्धिः केपी चिद् भव्यानां स्वप्नेनापि सूचिता भवति तत्र कोऽयं स्वप्नः, इति स्वप्नस्वरूपनिरूपणाय षष्ठोद्देशः प्रस्तूयते, अनेन संबन्धेन आयातस्यास्योद्देशकस्य इमम् , आदिमं सूत्रम् 'कइविहेणं मंते ! मुविणदसणे' इत्यादि । मूलम्-'कइविहे णं भंते ! सुविणदंसणे पन्नते ? गोयमा! पंचविहे सुविणदंसणे पण्णते, तं जहा अहातच्चे पयाणे, चिंतासुविणे तश्विरीए अवत्तदसणे । सुत्ते णं भंते ! सुविणे पासइ जागरे सुविणं पासइ सुत्तजागरे सुविणं पासइ ? गोयमा! नो सुत्ते सुविणं पालइ नो जागरे सुविणं पातइ सुत्तजागरे सुविण पासइ । जीवा गं भंते! किं सुत्ता जागरा सुत्तजागरा? गोयमा! जीवा सुत्ता वि. जागरा वि. सुत्तजागरा वि। नेरइयाणं भंते ! किं सुत्ता० पुच्छा गोयमा! नेरइया सुत्तानो जागरा नो सुत्तजागरा एवं जाव चउरिदिया पंचिदियतिरिक्खजोणियाणं भंते! किं सुत्ता० पुच्छा, गोयमा! सुत्ता नो जागरा सुत्त जागरा वि अणुरुला जहा जीवा वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥सू०१॥ छाया-कतिविधं खलु भदन्त ! स्वप्नदर्शनं प्रज्ञप्तम् ? गौतम ! पञ्चविध स्वप्नदर्शनं प्रज्ञप्तम् , तद्यथा यथातथ्यं १ प्रदानम् २ चिन्तास्वप्नम् ३ तद विपरीतम् ४ असक्तदर्शनम् । सुप्तः खलु भदन्त ! स्वप्न पश्यति, जागरितः स्वप्नं पश्यति, सुप्तजागरितः स्वप्नं पश्यति ? गौतम ! नो सुप्तः स्वप्नं पश्यति, नो जागरितः स्वप्नं पश्यति' मुशजागरितः स्वप्नं पश्यति । जीवाः खल्लु भदन्त ! कि सुप्ता: जागरिताः सुप्तजागरिताः ? गौतम ! जीवाः सुप्ता अपि, जागरिता अपि, सुप्तजागरिता अपि । नैरयिकाः खलु भदन्त ! किं सुप्ताः पृच्छा, गौतम । नैरयिकाः सुप्ताः नो जागरिताः, नो सुप्तनागरिताः । एवं यावद
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy