SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रमैर्यथन्द्रिका टीका श० १६ उ०५ ०४ गङ्गदत्तदेवस्य पूर्वभवविषयकप्र० १७३ भवति 'सन्दरीसी' सर्वदर्शी सर्वपदार्थद्रष्टा 'आगासगएणं चक्केणं जाव पक डिज्माणं पकडिज्जमाणेगं' आकाशगतेन चक्रेण यावत् प्रकृष्यमाणेन प्रकृमान अत्र यावत्पदेन, 'आगासगएणं छत्तेणं' इत्यादीनां ग्रहणं भवति तथा च देवैराकृष्यमाणाकाशगत वक्र छत्रध्वजेन 'सीसगण संपरिबुडे' शिष्यगणैः संपरिवृतः 'पुव्वाणुपुवं चरमाणे' पूर्वानुपूर्व्या चरन् तीर्थङ्करपद्धत्येत्यर्थः ' गामाजुगामं दुज्जमाणे ' ग्रामानुग्रामं द्रवन् 'जेणेव सहस्त्रवणे उज्जाणे' यचैव सहस्राम्रवनमुद्यानम् 'जाव विहरह' यावद् विहरति अत्र यावत्पदेन 'तेणेव उवागच्छछ उवागच्छिता अहापडिरूवं उग्गह उग्गिहित्ता संजमेणं तवसा अप्पाणं भावे है । 'दरिसी' पद से मुनिसुव्रत में 'सर्व पदार्थ द्रष्टा वे थे, यह प्रकट किया गया है । 'आगासगएणं चक्केणं जाव पकड्डिज्जमार्ण २, इनके साथ आकाश में देवताओं के द्वारा आकृष्यमाणचक्र, छत्र, और ध्वजा ये सब चलते थे। यहां यावत्बद से आगासगएणं छत्तेणं' इत्यादि पदों का ग्रहण हुआ है । 'सीसगणसंपरिवुडे' शिष्य गणों से ये युक्त थे 'goat चरमाणे' ये तीर्थकरों के परम्परानुसार बिहार करते हुए 'गामाणुगामं दूइज्जमाणे' एक ग्राम से दूसरे ग्राम को बिहार करते हुए 'जेणेव सहसंबवणे उज्जाणे' जहां वह सहस्राम्रवन नामक उद्यान था । 'जाय विहरह' वहां पर पधारे यहां यावत्पद से 'तेणेव उवागच्छह, उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिहिता संजमे तवसा अप्पा भावेमाणे' वसति में उतरने के लिये वनपाल की મુનિસુવ્રત સ` પદાર્થને સ્પષ્ટ રીતે જોનારા હતા. એ સિદ્ધ થાય છે. " आगासगएणं चक्केणं जान पकडूढिज्जमाणेणं " (२) तेमानी साथै देवाय આકાશમાં ધરેલા ચક્ર, છત્ર ને ધજા એ તમામ ચાલતા હતા. અર્થાત્ દેવાએ આકાશગત છત્રવાળા હતા. તેમના મસ્તક ઉપર આકાશમાં દેવાએ છત્ર વિગેરે ધર્યાં હતા આકાશમાં ધરેલ ચક્ર, છત્ર, ને ધજા એ તમામ ચાલતા હતા अर्थात् " आगासगएणं छत्तेणं " इत्यादि आाशगत छत्रवाजा हता. यहोना संग्रह थयो छे. सीगण संपरिवुडे " તેઓ શિષ્ય સમુદાય સાથે હતા. पुव्वाणुपुत्रि चरमाणे " तेथे। तीर्थ उरानी परंपरा अनुसार विहार रत કરતાં गामाणुगाम' दूइज्जमाणे ' એક ગામથી ખીજે ગામ વિદ્વાર કરતાં " 66 bai “जेणेव सहसंघवणे उज्जाणे " नयां << सहसावन नामनु' उद्यान हेतु जीव विहरइ " त्यां पधार्या अडींया यावत् पहथी " तेणेत्र उवागच्छइ उवागच्छत्ता अहापड़िरूवं उगह उग्गहित्ता संजमेणं तवसा अप्पाणं भावेमाणे " વસતિમાં ઉતરવા માટે વનપાલની માજ્ઞા લઈને તપ અને સ'યમથી પાતાના
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy