SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ५ ० १ देवागमनादिशक्तिनिरूपणम् १३३ गंतुम् देवः खलु भदन्त | महर्द्धिको यावद् महामौख्यः वाह्यान् पुद्गलान् अपरिगृह्य गन्तु ं शक्नोति किम् ? 'एवं भासितए वा, वागरित्तए वा' एवं भाषितुं वा व्याकर्तुं वा तत्र भाषितुं वक्तुं व्याकर्तुम् उत्तरं दातुमित्यनयोभीपणव्याकरणयो द इति, तथा वाह्यान्, आदाय आपणं कर्तुम्, उत्तरं दातुं च समर्थः किम् देवो भवतीति ३ । 'उम्मिसावेखए वा निमिसावेत्तए वा उन्मिपितुः वा निमिषितुं वाहे भदन्त ! देवो बाह्यपुद्रकान् आदाय उन्मेषनिमेषव्यापार करणे पशुः किम् एवमनादायापीति प्रश्नः : 'आउंटावेत्तए वा पसारएत्तए वो आकुंचयितुं वा प्रसारयितुं वा शरीरावयवानां संकोचनंप्रसारणक्रियां बाह्यपुद्गलान् उपादायानुपादाय वा कर्त्तुं समर्थः किमिति प्रश्नः 'ठाणं वा, सेज्जं वा, निसीहियं वा, इतर वा' स्थानं वा, शय्यां वा, निषद्यां स्वाध्यायभूमिं वा चेतयितुं वा कर्त्तुमित्यर्थः स्थानशय्यादीनामुपभोगाय समर्थो देवः किमिति । ' एवं विउतर वा' एवं चिकुर्वि वा समर्थः किम् 'एवं परिवारा वेत्तए वा' एवं परिचारजाने के लिये समर्थ है- अर्थात् ऐसा देव बाहर के पुद्गलों को बिना ग्रहण किये क्या गमन करने के लिये समर्थ हो सकता है ? ' एवं भासितं वा, बागरितए वा' इसी प्रकार से क्या वह देव बाह्य पुद्गली' को ग्रहण किये विना बोलने के लिये, उत्तर देने के लिये समर्थ हो सकता है, उम्मिंसान्तए वा निम्मिसावेत्तए वा आउंटावेलए वा, पसारतए वा' उन्मेष निमेषरूप व्यापार करने में समर्थ हो सकता है क्या ? शरीरावयवों के संकोच करने में या उनके प्रसारण करने में समर्थ हो सकता है क्या ? 'ठाणं वा सेज्जं वा निसीहियं वा, चेहत्तए वा' स्थान; शय्या, स्वाध्यायभूमि इनके उपभोग करने के लिये समर्थ हो सकता है क्या ? इसी प्रकार से वह 'विउव्वित्तए' क्या विकुवर्णा करने के लिये समर्थ हो सकता है ? 'एवं परियारावेत्तए वा' विषयभोगों को સમય થાય છે. અર્થાત્ એવા દેવ ખહારના પુàાનેશ્રર્હણ કર્યા સિવાંચ शुगमन छरी शड़े छे ? " एव भासित्तए वा वागरित्तए वा " शोन शेते ते દેવ ખાા પુદ્ગલેાને ગ્રહણ કર્યા સિવાય છુ. મેાલી શકે છે કે ઉત્તર દઈ શકે छे १ " उम्मित्त वा निम्मिप्रावेत्तए वा, आउंटावेत्तए वा, पसारएत्तए वा " ઉન્મેષ નિમેષરૂપ (ઉઘાડવુ' અધ કરવુ) વ્યાપાર કરી શકે છે ? શરીરના અવયવેાના સ`કાચ કરવામાં અગર તેના ફેલાવવામાંની ક્રિયા કરવા સમથ थश छे ? " ठाणं वा सेज्जं वा निसीदिय वा, चेइत्तए वा " स्थान शय्या સ્વાધ્યાયભૂમિના ઉપસે કરવામાં સમથ થઈ શકે છે ? એજ રીતે તે વિસ व्वित्तए " शु विभुवया उरी शडे हे " एवं परियारावेत्तएवा " विषय लोगो
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy