SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११४ भगवतीस्ते परिसाडित्तर एवामेव गोयमा ! नेहयाणं पावाई कम्बाई गाढीकगई चिकणीकयाई सिलिट्ठीकयाई खिल्ली चूयाई भांति संरगादपि गणं ते वेगणं वेएमाणा नो महानिज्जरा, इत्यन्तः पाठो ग्राह्यः, माता महना घोपेण, मनता महता परम्परा घातेन नो शक्नोति तस्या अधिकरण्या कॉश्चिदपि यथावाइरान् पुदलान् परि. शारयितुम् एवमेव गौतम । नैरयिकाणां पापानि कर्माणि गाढीकृतानि चिक्कणी कृतानि लिष्टी कृतानि खिली भूतानि भवन्ति संपगाढामपि च खलु वेदनां वेदयमाना नो महानिर्जराः इति छाया घोषेण इति गाहशब्देन 'परम्पराघातेन' इति निरन्तरमुपयुपरि ताडनेन, नथा पाइरान् स्थूछान् बुद्गलान् परिशारयितुं दूरी कर्नु नो शक्नोतीति सम्बन्धः शेष सुगपम् नो महापर्यवसाना भवन्ति, यथा कथित् पुरुषः अधिकरणी घनेन लोहपिण्डेन लोह पिण्डं ताडयन् अपि अधिक प्याः स्थूलांशं नोत्साटयितुं समर्थों भवति. तथा पिण्ड यत् नारकजीवानां कर्माणि अतिकठिनानि भवन्ति तेषां विनाशेन तथा निर्वाणात्मकफलमाप्हये ते न तीसे अगिरणीए केई अहाबापरे पोग्गले परिताडित्तए एवामेय गोयमा! नेरयाणं पाबाईकमाई गाढीशयाई चिक्कणीकयाई,सिलिहीकयाई, खिलीभूयाई भवंति संपगापियणं ते वेवणं एमाणाणो महा निजजरा इस पाठ का अर्थ पूर्वोक्त रूप से ही है। 'परंपाधारण' शब्द का अर्थ है निरन्तर उस एरण के ऊपर घन पटकता हुआ। तात्पर्य इसका ऐसा है कि जैसे कोई पुरुष एरण को घन ले कूटता हुभा भी-उस पर धन का बडे २ जोर से प्रहार करता हुआ भी-उस एरण के स्थूलांशों को नहीं तोड पाता है उसी प्रकार से नारक जीवों के कर्म भी अतिकठिन होते हैं। इसलिये वे उसके विनाश से निर्धाणात्मक फल प्राप्ति के लिये समर्थ नहीं हो सकते हैं। यरे पोगले परिमाडित्तए एवामेव गोयमा! नेरइयाणं पावाई कम्मई गाढीकयाई, चिगी क पाइं सिजिट्ठीयाई, खिलीभूयाइं भवंति संपगाढपि श णं ते वेयण वेरमाणा णो महानिजरा" या पनि म ५५ ५३1 BAL अनुसार छ અર્થાત્ નારક જીના પાપકર્મ ગાઢ, ચીકણું ઘણું મજબૂત અને ખિલીભૂત હોય છે. ખીલા જેવા મજબૂત અત્યંત મજબૂત એવી વેદનાનું વૈદન કરવા छत प त भनिशाणा यता नथी. "परंपराधाएणं' की शहना अर्थ નિરંતર મેં એરણ ઉપર ઘણના ઘા કરતે થકે પણ એનું તાત્પર્ય એવું છે કે જેવી રીતે કોઈ પણ એરણ ઉપર જોરથી ઘણના ઘા મારતા હોવા છતાં તે એરણને તેડી શક્તો નથી તે જ રીતે તે નારક જીવોના કાર્યો પણ અત્યંત કઠણ હોય છે. જેથી કર્મોની નિર્જરો કરી શકતા નથી તેથી નાશથી થવા
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy