SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ भंगवती भवन्ति, अत्र यावत्पदेन 'सिलिटी पयाई खिली भुयाई भवंदि संपगाद पियण वेयर्ण वेएमाणा णो महानिज्जरा' इति संग्राह्यम् श्लिप्टी कृतानि खिलीभूतानि भवन्ति संप्रगाढामपि च खलु तां वेदनां वेदयमाना नो महानिर्जराः टीका-'सलिट्ठी कयाई श्लिष्टी कृतानि निधत्तानि अासूत्रबद्धाग्नितप्तलोह. शलाकासमुदायवत् यथा अयः मूत्ररज्जुबद्धा वन्दिप्रतापिता लोशलाकाः परस्परं तदात्म्पभावमुपगता इव संग्लनाः भवन्ति, कथमपि तत्र वि लेपो न भवति तथैव कर्माणि परस्परसंवद्धानि कथमपि विभक्तानि भवलि, ताशानि निधत्तानि कर्माणि श्लिष्टी कृतानि कान्ते। 'खिलीभूताई भवंति' खिली यूनानि भवन्ति अनुभवा. तिरिक्तोपायान्तरेण निराकर्तु-क्षपयितुम् अशक्यानि निकाचितानि इत्यर्थः, एतादृशगाढीकवानि, चिकणीकृतानि लिष्टीकृतानि खिलीभूतनीति विशेषण चतुष्टयेनापि कर्मणां दुत्रिंशोऽध्यत्वयुक्तं भवति 'संपगाहें पि य णं ने वेयणं वेयेसाणा भवंति इसलिये वे यावत् महापर्यवसानवाले नहीं होते हैं। यहां थावत्पद से लिलिहीकयाई खिलीभूयाई, भवति, संपगापि य णं वेएमाणाणो महानिजारा 'इन पदों का संग्रह हुआ है। इनका अर्थ ऐसा है-जिस प्रकार लोहे के तारों से बद्ध ऐला वहितसलोहशालाका का समूह परस्पर में इस प्रकार से मिल जाता है कि जिससे उसमें विश्लेष (अलग) नहीं हो सकता है उसी प्रकार कर्म भी आपस में ऐसे संबद्ध हो जाते हैं कि जिससे उनमें किसी प्रकार कर्म छूटते नहीं है। इस प्रकार के जो निधत्त बन्धवाले कर्म होते हैं वे शिलप्टी. कृत कहे जाते हैं। निकाचित बन्धवाले जो कर्म होते हैं वे खिलीभूत कहलाते हैं। इनका निराकरण ओगे विना नहीं हो सकता है। इन गाढीकृत चिकणीकृत श्लिष्टीकृत खिलीकृत चार विशेषणों से कर्मों "जाव नो महापज्जवसाणा भवति" तेथी यावत् महापय सानपाडता नयी माडिया यावत् ५४थी “सिलिट्ठीकयाई खिलीभूयाइं भवंति, संपगाढं पियणं वेएमाणा णो महानिज्जरा" मा पहोना स यथे। छे. तेना मथ' આ પ્રમાણે છે. જે પ્રકારથી લેખંડના તારથી બાંધેલ લેખંડની સચનો જ પરસ્પર એ રીતે મળી જાય છે કે જેથી તેમાંથી તે અલગ થઈ શકતી નથી એજ રીતે કર્મ પણ આપસમાં એવી રીતે બંધાઈ જાય છે કે જેથી તેમાંથી કેઈ પણ પ્રકારે છુટાતું નથી આ પ્રકારના જે નિધત્ત બંધવાળા કર્મો હોય છે. તેને ક્લિષ્ટીકૃત કહેવામાં આવે છે. નિકાચિત બંધવાળા જે કમ હોય છે. તેને ખીલીભૂત કહેવામાં આવે છે તેને ક્ષય ભેગવ્યા સિવાય થઈ શકતો નથી આ રીતે આ ગાઢીકૃત ચીકણકૃત શ્લષ્ટીકૃત,
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy