SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ४ सू० १ कर्मक्षपणनिरूपणम् २०५ नो महापवासना भवन्ति । तद्यथानाम कश्चित्पुरुषः, अधिकरणीम् आहनन् महता यावर नो पर्यवसाना भवति । तद्यथानाम कचित्पुरुषः तरुणो बलवान् यावत् मेधावी निपुणशिल्पोपगतः एकां महतीं शाल्मलीगण्डिकाम् आर्द्राम् अजटिलाम् अग्रन्थिकाम् अचिक्कणाम् अव्यादिग्धां सपात्रिकाम् अतितीक्ष्णेन परशुना अवक्रामेत् ततः खलु स पुरुषो नो महतो महतः शब्दान् करोति महान्ति महान्ति दलानि अवदारयति एवमेव गौतम ? श्रमणानां निर्ग्रन्यानां यथावादराणि कर्माणि शिथिलीकृतानि निष्ठितानि विपरिणामितानि क्षिममेत्र परिविध्वस्तानि भवति यावत्कं तावत्कमपि खल्ल यावत् महापर्यवसाना भवन्ति । तद्यथा नाम कचित्पुरुषः शुष्कतृणहस्तकं जातवेदसि प्रक्षिपेत् एवं यथा पष्ठशतके तथा अयस्कपालोऽपि, यावत् महापर्यवसाना भवन्ति, तत्तेनार्थेन गौतम । एवमुच्यते यावत्कम् अन्नलायकः श्रमणो निर्ग्रन्थः कर्मनिर्जरयति तदेव यावत् वर्षकोटीकोटया वा नो क्षपयति तदेवं भदन्त । तदेवं भदन्त । इति यावद् विहरति ॥सु. १॥ टीका- 'रायगि जान एवं क्यासी' राजगृहे यावत् एवमवादीत् अत्र यावत् पदेन समवसरणधर्मकथा श्रवणपरिपत् प्रतिगमनादिकं सर्वं संग्राह्यम् ततो गौतमो चौथे उद्देशे का प्रारंभ तृतीय उद्देश में अनगार की वक्तव्यता कही गई है, अब यह चतुर्थ उद्देशे में भी तत्संबन्धी ही प्ररूपणा हो, इसी संबन्ध से आयात इस चतुर्थ उद्देशे का यह 'रायगिहे इत्यादि आदि सूत्र है 'रायगिहे जाव एवं वयासी' इत्यादि । टोकार्थ - 'रायगिहे जाव एवं वयासी' राजगृहनगर में भगवान् गौतम ने प्रभु से यावत् इस प्रकार से पूछा यहां यावत् शब्द से यह प्रकट किया गया है कि राजगृहनगर में प्रभु पधारे । प्रभु का आगमन ચેાથા ઉદ્દેશાના પ્રારંભ ત્રીજા ઉદ્દેશામાં અનગાર સંબધીની વતવ્યતા કહેવામાં આવી છે. અને આ ચેાથા ઉદ્દેશામાં પણ તેમના સધમાં જ કથન કરવામાં આવશે એ સબધથી આ ચેાથા ઉદ્દેશાના પ્રારભ કરવામાં આવે છે. તેનુ પહેલુ सूत्र भी अभी छे, " रायगिहे जाव एवं वयासी "त्याहि अर्थ - " रायगिहे जाव एवं वयासी" राजगृह नगरमा भगवान् ગૌતમે પ્રભુને યાવત્ આ પ્રમાણે પૂછ્યુ* અહિંયા યાવત્ શબ્દથી આ પ્રમાણે સંધ ગ્રહણ કરવાના છે, રાજગૃહ નગરમાં પ્રભુ પધાર્યાં પ્રભુનુ... આગમન भ० १४
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy