SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०२ भगवतीस्त्रे अथ पोडशशन के चतुर्थोद्देशकः भारभ्यते । तृतीयोद्देश केऽनगारवक्तव्यता मोक्ता चतुर्थोदेशकेऽपि तत्संवन्ध्येव अरूपणं भविष्यति अनेन सम्बन्धेन आयातस्यास्थ चतुर्थोद्देशकस्य इदमादिमं सूत्रम्-'रायगिहे' इत्यादि । मूलम्-"रायगिहे जाव एवं वयासी-जावइयं णं भंते ! अन्नगिलायए समणे जिग्गंथे कम्मं निज्जरेइ, एवइयं कम्म नरएसु नेरइयावासेणं वा वासहि वा, वाससएण वा खति? णो इणढे समझे। जावइयं णं भंते! चउत्थभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ एवइयं कम्मं नरएसु नेरइया वाससएण वा, वाससएहि वा, वाससहरूलेण वा, खवयंति ? णो इणढे समढे। जावइयं णं भंते! छटुभत्तिए समणे णिग्गंथे कम्म निज्जरइ एवइयं कम्मं नरएसु नेरइया वाससहस्सेण वा, वाससहस्तेहिं वा, वाससयसहस्तेण वा खवयंति? णो इणट्रेसमटे जावइयं णं भंते ! अट्ठमभत्तिए समणे णिगंथे कम्मं निजरेइ, एवइयं कम्मं नरएसु नेरइया वाससयसहस्सेण वा, वाससयसहस्तेहिं वा, वासकोडीए वा, खवयंति ? णो इणटे समझे। जावइयं णं भंते! दसमभत्तिए समणे णिग्गंथे कम्मं निजरेइ, एवइयं कम्मं नरएसु नेरइया वासकोडीए वा, वासकोडीहिं वा, वासकोडाकोडीए वा खवयंति? णो इणटे समटे । से केणडेणं
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy