SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १३ उ० ४ सू० १० अवगाहनाद्वारनिरूपणम् ६९१ सिय संखेज्जा, सिय असं खेसा, जहा संखेज्जा, एवं अगंता वि' या असंख्येपाः खलु · पुद्गलास्तिकायप्रदेशा अगाढा भवन्ति तत्र धर्मास्तिकायस्य स्यात् एका, यावत् स्यात् हौ, स्यात त्रयः, स्यात् चत्वारः, स्यात् पञ्च, स्थान पर , स्यात् सप्त, स्यात् अष्ट, स्यात् नन, स्थाददा, स्यात् संख्येवा, स्थात् असंख्येया: प्रदेशा अगाढा भवन्ति, यथा असंख्येयाः पुद्गलास्तिकायमदेशा उक्ताः, एवंअनन्ता अपि पुद्गलास्तिकायप्रदेशा वक्तव्याः, तथा च अमिलापक्रमः-यत्र खलु भदन्त । अनन्ताः पुद्द शास्तिकायमदेशा आगाहा भवन्ति तत्र कियन्तो धर्मास्तिकायमदेशा अबगाढा भवन्ति ? गौतम ! तन धर्मास्तिकायस्य स्थादेका, स्यात् द्वौ, हैं। 'असंखेज्जा सिग एकको, जाब सिय संखेज्जा, सिय असंखेज्जा, जहा असंखेज्जा एवं अणंता वि' जहां पर पुद्गलास्तिकाय के असंख्यात प्रदेश अवगाढ होते हैं, वहां पर धोहिनकाय का कदाचित् एक प्रदेश यावत्-कदाचित् दो प्रदेश, कदाचित् तीन प्रदेश, कदाचित् चार प्रदेश, कदाचित् पांच प्रदेश, कदाचित् छहप्रदेश, कदाचित् सात प्रदेश, कदाचित् आठप्रदेश, कदाचित् नौ प्रदेश, कदाचित् दशप्रदेश, कदाचित् संख्यात प्रदेश और कदाचित् असंख्यात प्रदेश अवगाढ होते हैं। जिस प्रकार से वे असंख्यात पुद्गलास्तिकाय प्रदेश कहे गये हैं, उसी प्रकार से अनन्तपुद्गलास्तिकायमदेश भी कहना चाहिये तथा च-अभिलापक्रम ऐसा होना है-हे भदन्त ! जहां पर अनन्त पुद्गलास्तिकायप्रदेश अवगाढ हैं, वहां पर धर्मास्तिकाय के कितने प्रदेश अबगाढ होते हैं? हे गौतम! वहां पर धर्मास्तिकाय का कदाचित् एकप्रदेश कदाचित् उसके दो प्रदेश, कदाचित् तीनप्रदेश, यावत् कदाचित् असंख्यातप्रदेश सण्यात प्रश। समादाय छे. " असंखेज्जाण खिय एक्को, जाव सिय असंखेम्जा, जहा संखेजा एवं अणता वि"wi Y EAL अभ्यात પ્રદેશે અવગઢ હોય છે, ત્યાં ધર્માસ્તિકાયને ક્યારેક એક પ્રદેશ કયારેક બે પ્રદેશ એજ પ્રમાણે દસ સુધીના પ્રદેશે, ક્યારેક સંખ્યાત પ્રદેશ અને કયારેક અસંખ્યાત પ્રદેશે અવગાઢ હોય છે જે પ્રકારે અસંખ્યાત પુદ્ગલાસ્તિકાય પ્રદેશનું કથન કરવામાં આવ્યું છે, એ જ પ્રમાણે અનંત પુદ્ગલાસ્તિકાયનું કથન પણ કરવું જોઈએ જેમ કે આ પ્રકારના પ્રશ્નોત્તરે–“ હે ભગવન! જ્યાં પુદ્ગલાસ્તિકાયના અનંત વ્ર અવગાઢ હોય છે, ત્યાં ધમસ્તિકાયના કેટલા પ્રદેશે અવગઢ હોય છે? ઉત્તર-હે ગૌતમ ! ત્યાં કયારેક ધર્માસ્તિકાયને એક પ્રદેશ, ક્યારેક એ પદેશ, કય ક ત્રણ પ્રદેશ એજ પ્રમાણે કયારેક અસખ્યાત પર્યરતના
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy