SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ०४ सू०९ द्वि० पु० स्पर्शनाद्वारनिरूपणम् ६६७ 'केवइएहिं अहम्मस्थिकायपएसेहिं पुढे ? ' हे भदन्त ! कियद्भिः अधर्मास्तिकायप्रदेशः अधर्मास्तिकायः स्पृष्टो भवति ? भगवानाह-'णत्थि एक्केण वि, सेसं जहा धम्मस्थि कायस्स' हे गौतम ! नास्ति ए केनापि अधर्मास्तिकायप्रदेशेन अधर्मास्तिकायः स्पृष्टः, सकलस्यैव अधर्मास्तिकायस्य पग्नितत्वेन तद्व्यतिरिक्तस्य चा धर्मास्तिकायमदेशस्याभावात् , शेषं यथा धर्मास्तिकायस्य प्रतिपादितं तथैव अधर्मास्तिकायस्यापि प्रतिपत्तव्यम् , तथा च असंख्ययः आकाशास्तिकायप्रदेशैः अधर्मास्तिकायः स्पृष्ट , अनन्तैः जीवास्तिकायप्रदेशैः अधर्मास्तिकाय: स्पृष्टः, अनन्तैः पुद्गलास्तिकायमदेशैः स्पृष्टा, भद्धासमयेस्तु स्यात् स्पृष्टः, स्यात् नो अब गौतमस्वामी प्रभु से ऐसा पूछते हैं- केत्रहहिं अहम्मत्थिकाथपएलेहिं पुढे' हे मदन्त ? अधर्मास्तिकाय के कितने प्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है इसके उत्तर में प्रभु कहते है'णस्थि एक्केण वि' सेस जहा धम्मत्यिकायस्स' हे गौतम ! अधर्मास्तिकाय अधर्मास्तिकाय के एक भी प्रदेश द्वारा स्पृष्ट नहीं होता है। क्यों कि पूरा अधर्मास्तिकाय ही यहाँ प्रनित हुआ है । अतः उससे भिन्न अधर्मास्तिकाय प्रदेश स्वतंत्र और कोई दूसरा बचता नहीं है । थाकी का और सब कथन जैसा धर्मास्तिकाय का कहा गया है वैसा ही अधर्मास्तिकाय का भी जानना चाहिये । तथा च-आकाशास्तिकाय के असंख्यातप्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है, अनन्त जीवास्तिकायमदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है, अनन्त पुद्गला. महावीर प्रभुना उत्तर-असंखेज्जेहिं" है गौतम ! स्तियना અસંખ્યાત પ્રદેશે વડે અધમસ્તિકાય સ્પષ્ટ થાય છે, गौतम सामना प्रश्न-" केवइएहिं अहम्मस्थिकायपएसेहिं पुढे ?' 8 ભગવદ્ ! અધમસ્તિકાયના કેટલા પ્રદેશ વડે અધર્માસ્તિકાય પૃષ્ટ થાય છે? ___ महावीर प्रभुना उत्तर-"णस्थि एकण वि, सेसं जहा धम्मस्थिकायस्स" હે ગૌતમ! અધર્માસ્તિકાયવ્ય અધમસ્તિકાયના એક પણ પ્રદેશ વડે સ્પષ્ટ થતું નથી, કારણ કે સંપૂર્ણ અધર્માસ્તિકાયને અનુલક્ષીને અહી પ્રશ્ન પૂછવામાં આવ્યે છે. તેથી તેનાથી ભિન્ન એવા અન્ય અધર્માસ્તિકાય પ્રદેશનું સ્વતંત્ર અસ્તિત્વ સંભવી શકતું નથી. બાકીનું સમસ્ત કથન ધમરતકાયના કથન અનુસાર જ સમજવું જેમ કે-આકાશાસ્તિકાયના અસંખ્યાત પ્રદેશે વડે અધમસ્તિકાય પૃષ્ટ થાય છે, અનંત છાસ્તિકાય પ્રદેશ દ્વારા અધર્માતિય પૃષ્ટ થાય છે, અનંત પુડુગારિકાય પ્રદેશ દ્વારા અધમસ્તિકાય
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy