SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ६३२ भगवतीसूत्रे , पदेशैः स्पृष्टः, एवमेव अधर्मास्तिकायम देशैरपि स्पृष्टो विज्ञेयः सप्तभिश्वाकाशास्तिकाय देशैः स्पृष्टः, अनन्तैश्च जीवास्तिकायमदेशैः स्पृष्टः, अनन्तैश्व पुद्गलास्तिकायपदेशैः स्पृष्टो भवति इति भावः ॥ सू० ८ ॥ प्रदेशिकादि पुद्गलास्तिकायस्पर्शद्वार वक्तव्यता । मूलम् - "दो भंते! पोग्गलत्थिकायपएसा केवइ एहि धम्मत्थिकायप्पएसेहिं पुट्ठा ? जहन्नपदे छहिं, उक्कोसपए बारसहि, एवं अहमत्थिकापसेहिं वि, केवइएहि आगासत्थि कायपएसेहिं पुट्टा ? बारसहि, सेसं जहा धम्मत्थिकायस्स । तिन्नि भंते! पोग्गलत्थिकायप एसा केवइएहि धम्मत्थिकाय एसेहिं पुट्टा ? जहन्नपए अहिं, उक्कोसपए सत्तर सहि, एवं अहम्मत्थि - काय एसेहिं वि, केवइएहिं आगासत्थिकायपएसेहिं पुट्ठा ? सत्तरसहि, सेसं जहा धम्मस्थि कायस्स, एवं एएणं गमेणं भाणियव्वं, जाव दस, नवरं जहन्नपदे दोन्नि पक्खिवियव्वा, उक्कोसपर पंच। चत्तारि पोग्गलत्थिकायपएसा० ? जहन्नपए दसहि, उक्कोसपर बावीसाए । पंच पोग्गलत्थिकायपएसा० ? जहन्नपदे बारसहि, उक्कोसपदे बत्तीसाए । छ पोग्गलत्थिकायविवक्षा नहीं की गई है। तथा उत्कृष्टरूप में वह सात धर्मास्तिकाय प्रदेशों से स्पृष्ट होता है इसी प्रकार से वह पुद्गलास्तिकाय का एक प्रदेश अधर्मास्तिकाय के प्रदेशों से भी स्पष्ट होता है। सात आकाशास्तिकाय प्रदेशों से वह स्पष्ट है; अनन्तजीवास्तिकाघप्रदेशों से स्पृष्ट होता है और अनन्त ही पुद्गलास्तिकाय प्रदेशों से स्पृष्ट होता है | सू० ८ ॥ इति एकास्तिकाय प्रदेशस्पर्शद्वारवक्तव्यता ॥ પ્રદેશ ધર્માસ્તિકાયના સાત પ્રદેશ વડે પૃષ્ટ થાય છે. એજ પ્રમાણે તે પુદ્ગલાસ્તિકાયના એક પ્રદેશ અધર્માસ્તિકાયના પ્રદેશા વડે પશુ સૃષ્ટ થાય છે. તે સાત આકાશાસ્તિકાય પ્રદેશા વધુ પૃષ્ટ થાય છે, અનંત જીવાસ્તિકાયપ્રદેશ વડે પૃષ્ટ થાય છે અને અનંત પુદ્ગલાસ્તિકાય પ્રદેશેા વડે પણ પૃષ્ટ થાય છે. શાસ્૦૮) એકાસ્તિકાયપ્રદેશસ્પશ નાદ્વારવકતવ્યતા સંપૂર્ણ
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy