SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे नपए तिहि, उक्कोलपए छहिं, सेसं जहा धम्मस्थिकायस्ताएगे भंते! आगालस्थिकायपएसे केवइएहिं धम्मस्थिकायपएसेहि पटे ? गोगमा! लिय पुढे, लिय नो पुडे, जइ पुढे जहन्नपए एकेण वा, दोहिं वा, तीहि वा, चउहि वा, उक्कोसपए सत्तहि, एवं अहम्मस्थिकायप्पएसेहि वि। केवइएहि आगासत्थिकायपएलेहिं पुढे? छहिं, केवइएहिं जीवस्थिकायपएसेहिं पुढे, सिय पुढे, सिय नो पुढे, जइ पुटे नियमं अणतेहिं । एवं योग्गलस्थिकायपएलेहि वि। अद्धालमएहि वि। एगे भंते! जीवस्थिकायपएले केवइएहिं धम्मत्थिकायपएसहि पुढे ? पुच्छा, जहन्नपए चउहि उझोलपए सत्तहि। एवं अहम्मस्थिकायपएसहि वि, केवइएहिं आगासत्थिकायपएलेहि पुढे? सत्तहिं। केवइएहि जीवत्थिकायपएसेहिं पुढे? सेसं जहा धम्मस्थिकायस्त। एगे भंते! पोग्गलथिकायपएसे केवइएहिं धम्मत्थिकायपएसहि पुढे? एवं जहेब जीवस्थिकायस्सासू०८॥ छाया-एको भदन्त ! धर्मास्तिकायमदेशः कियद्भिः धर्मास्तिकायप्रदेशः स्पृष्टः १ गौतम ! जघन्यपदे निभिः, उत्कृष्टपदै पभिः, कियद्भिः अधर्मास्तिकायप्रदेशैः स्पृष्टः? गौतम ! जघन्यपदे चतुर्मिी, उत्कृष्टपदे सप्तभिः । किवद्भिः आकाशस्तिकायपदेशः स्पृष्टः ? गौतम सप्तभिः । क्रियद्भिः जीवास्तिकायप्रदेशः स्पृष्टः १ गौतम ! अनन्तैः। कियद्भिः पुद्गलास्तिकायप्रदेशैः स्पृष्टः ? गौतम ! अनन्तः । फियद्भिः अद्धासमयैः स्पृष्टः ? स्यात् स्पृष्टः, स्यात् नो स्पृष्टः, यदा स्पृष्टो नियमात् अनन्तः । एको भदन्त ! अधर्मास्तिकायप्रदेशः क्रियदभिः धर्मा. स्तिकायमदेशैः स्पृष्टः ? गौतम ! जघन्यपदे चतुर्मिः, उत्कृष्टपदे सप्तभिः । कियद्भिः अधर्मास्तिकायप्रदेशैः स्पृष्टः ? जघन्यपदे त्रिभिः, उत्कृष्टपदे षभिः, शेषं यथा धर्मास्तिकायस्य ॥ एको भदन्त ! आकाशास्तिकायप्रदेशः कियभिः धर्मास्तिकायप्रदेशैः स्पृष्टः ? गौतम ! स्यात् स्पृष्टः, स्यात् नो स्पृष्टः, यदा स्पृष्टो जघन्यपदे एकेन वा, द्वाभ्यां वा, त्रिभिवा, चतुर्मिळ, उत्कृष्टपदे सप्तभिः, एवम् अधर्मास्तिकायप्रदेशैरपि । कियद्भिः आकाशास्तिकायप्रदेशैः स्पृष्टः ? षभिः कियद्भिः जीवास्तिकायमदेशैः स्पृष्टः १ स्यात् स्पृष्टः, स्यात् नो स्पृष्टः, यदा
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy