SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० १ नारकपृथिवीनिरूपणम् ५७९ जयपरिमितानि प्रज्ञप्तानि, 'एवं जहा छट्ठीए भणिया, एवं सत्त वि, पुढवीओ परोप्परं भण्णंति, जाव रयणप्पमत्ति, जाव नो वहा महट्टियतरा चेव, अप्पजुइतरां चेत्र' एवं पूर्वोक्तरीत्या, यथा पष्ठयाः पृथिव्याः नरकावासादिविषये वक्तव्यता भणिता एवं-तथैव सप्ताऽपि पृथिव्यो मण्यते सप्तानामपि नारकपृथिवीनां परस्परनरकावासादिविषये वक्तव्यता, भणितव्या यावत्-चतुर्थी पङ्कमभा-तृतीयाँ वालुकापभा-द्वितीया शर्करापभा-मधमा रत्नप्रभेति, यावत् पञ्चम्याः धूमपमाया: पृथिव्या नरकाश्चतुथ्योः पङ्कप्रमायाः पृथिव्याः नरकेभ्यो महत्तराश्चैव, महा विस्तीर्णतराश्चैव, महावकाशतराश्चैव, महामतिरिक्ततराश्चैव भवन्ति, नो तथा महाप्रवेशनतराः, आकीर्णतराः, आकुलतरा, नोदनतराश्चैव भवन्ति यथा चतुर पृथिव्या नरका महाप्रवेशनवरा, आक्रीणतरा, आकुलतराः, नोदनतराश्चैव भवन्ति । कहेगये हैं । 'एवं जहा छट्ठीए भणिया, एवं सन्त वि पुढवीओ परोप्परं भण्णंति, जाप रयणप्पमंति, जाब नो तहा महड्रियतराचेव, अप्पज्जुहयतराचेव' जिस प्रकार छठी पृथिवी के नरकाबासादि के विषय में वक्तव्यता कही गई है, इसी प्रकार से सातों पृथिवियों के भी परस्पर में नरकावासादि के विषय में वक्तव्यता कहनी चाहिये । यावत् चतुर्थी-पंकप्रमा, तृतीया-वालुकाप्रभा द्वितीया शकरापमा, प्रथमा-रत्नप्रभा-पृथिवी तक इस तरह जैसे पंचमी धूमप्रभापृथिवी के नरक चतुर्थपकप्रभारथिवी के नरकों की अपेक्षा महत्तर, महाविस्तीर्णतरमहावकाशतर, महाप्रतिरिक्ततर हैं, वैसे ये महाप्रवेशनतर, आकीर्णतर अकुलतर और नोदनेतर नहीं हैं क्यों कि चतुर्थपृथिवी के नरक इनकी अपेक्षा महाप्रवेशनतर, आकीर्णतर, आकुलतर और नोदनतर कहे गये है। इस ४ा छ "एवं जहा छडीए भणिया, एव सत्त वि पुढवीओ परोप्परं भण्णंति, जाव रयणप्पमंत्ति, जाव नो महड्डियतराचेच, अप्पज्जुइयतराचेव" प्रारे छ? પૃથ્વીના નરકાવાસાદિના વિષયમાં કથન કરવામાં આવ્યું છે, એ જ પ્રમાણે સાતે પૃથ્વીઓમાં પણ નારકાવાસાદિના વિષયમાં પરસ્પરને લગતું એવું જ કથન કરવું જોઈએ એટલે કે ચોથી પંકપ્રભા, ત્રીજી વાલુકાપ્રભા, બીજી શર્કરા પ્રભા અને પહેલી રતનપ્રભાનું પણ એવું જ કથન સમજી લેવું. જેમ કે પાંચમી ધૂમપ્રભાના નરકવાસો ચોથી પંકિમભાના નરકાવા કરતાં મહત્તર, મહાવિસ્તીર્ણતર, મહ વકાશતર, મહાપ્રતિરિક્તતર છે ધૂમપ્રભાના નરકાવાસે પંકપ્રભાના નરકાવાસે જેવાં મહાપ્રવેશતર, આકીર્ણતર, આકુલતર અને નેદનતર નથી કારણ કે જેથી પંકપ્રભા નરકના નારકે પાંચમી ધૂમપ્રભાના તારકે કરતાં મહાપ્રવેશતર, આકીર્ણતર, આકુલતર અને ખેદનતર કહ્યા છે.
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy