SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ % 3D प्रमेयान्द्रका टीका श. १३ उ० ४ चतुर्थोद्देशकविपयविवरणम् ५६३ अथ चतुर्थीदेशका प्रारभ्यते। त्रयोदशशतके चतुर्थोद्देशकस्य संक्षिप्त विपयविवरणम् । नरकपृथिवीप्ररूपणम् , नैरपिकद्वारनिरूपणम् , स्पर्शद्वारमरूपणम् , प्रणिधिद्वारपूरूपणम् निरयान्तद्वारनिरूपणम् , लोकमध्यद्वारपरूपणम् , अधोलोकमध्यद्वारघरू-' पणम्, अबलोकमध्यद्वारप्ररूपणम् , तियग्लोकमध्यद्वारमरूपणम् , दिगविदिपवहद्वारमरूपणम्, ऐन्द्रीदिशोनिर्गमवक्तव्यता, आग्नेय्यादिदिशि निर्गमवक्तव्यता, लोकमरूपणम् , अस्तिकायमवर्तनद्वारप्ररूपणम् , धर्मास्तिकायादिभिर्जीवानां प्रवर्तनवक्तव्यता, अस्तिकायप्रदेशस्पर्शनाद्वारमरूपणम् , धर्मास्तिकायस्य एकादेशो धर्मास्तिकायादिद्रव्यस्य कियद्भिः मद्देशैः स्पृश्यते ? इति प्ररूपणम्, एवम्-अधर्मा चोथे उद्देशे का प्रारंभतेरहवें शतक के इस चतुर्थ उद्देशक में वर्णित हुए चिपय का विवरण संक्षेप से इस प्रकार है-नरकथिवी की प्ररूपणा नैरयिक द्वारनिरूपण १, स्पर्शद्वारप्ररूपणा २, प्रणिधिद्वार प्ररूपणा ३, निरयान्त द्वारनिरूपण ४, लोकमध्यद्वारप्ररूपणा ५, अधोलोकमध्यद्वारप्ररूपणा ६, उर्वलोकमध्यद्वारप्ररूपणा७, तिथंग्लोकमध्यद्वारप्ररूपणा८, दिग् विदिकू प्रवहद्वारप्ररूपणा९, ऐन्द्रीदिशोनिर्गमवक्तव्यता १०, आग्नेयादि दिशाओं के निर्गम की वक्तव्यता ११, लोकप्ररूपणा १२, अस्तिकायप्रवर्तनद्वारप्ररूपणा १३, धर्मास्तिकाय आदि द्वारा जीवों के प्रवर्तन की वक्तव्यता, अस्तिकायप्रदेशस्पर्शनाद्वारंवक्तव्यता, धर्मास्तिकायका एकप्रदेश, धर्मा ચોથા ઉદેશાને પ્રારંભ– તેરમાં શતકના ચેથા ઉદ્દેશકમાં પ્રતિપાદિત વિષયનું સંક્ષિપ્ત વિવરણ नीय प्रभाव छ-(१) २४५थ्वीनी ५३५।-नैरविवार नि३५४ (२) २५ दारनी ५३५ (3) प्रणिधिद्वारी प्र३५। (४) निस्यान्ता नि३५ (५) લેકમધ્યદ્વારની પ્રરૂપણા (૬) અધેલોકમધ્યદ્વારની પ્રરૂપણા, (૭) ઉર્વિલેક મધ્યદ્વારની પ્રરૂપણું, (૮) તિર્થક મધ્યદ્વારની પ્રરૂપણા (૯) દિગવિદિગૂ પ્રવહદ્વારની પ્રરૂપણ, (૧૦) અિન્દીદિશાનિર્ગમ વકતવ્યતા, (૧૧) આગ્નેયાદિ हिशमान निभनी तयता (१२) ४५३५!, (13) मस्तियत्तनદ્વારા પ્રરૂપણ. વળી આ ઉદેશકમાં નીચેના વિષયનું પણ પ્રતિપાદન કરવામાં આવ્યું છે—ધર્માસ્તિકાય આદિ દ્વારા જીવનમાં પ્રવર્તનની પ્રરૂપણ, અસ્તિકાય પ્રદેશ સ્પર્શના દ્વાર વક્તવ્યતા, ધર્માસ્તિકાયને એક પ્રદેશ, ધર્માસ્તિકાય
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy