SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० २ सू० १ देवविशेषनिरूपणम् ५५९ 1 बन्तः शुक्ललेश्यायन्तो भूत्वा तेजोलेश्येषु उपपद्यन्ते, कृष्णलेश्पादन्तः, नीललेश्यान्तः, कापोतले यावन्तः, तेजोलेश्यावन्तः पद्मलेश्यान्तः शुक्ललेश्या वन्तो भूत्वा पद्मश्येषु देवेषु उपपद्यन्ते, कृष्णलेश्याादशुक्लश्यावन्तो भृत्वा शुक्ललेयेषु देवेषु उपपद्यन्ते तत्र विशेषमाह - 'नवरं लेस्सद्वाणेसु विमुज्झमाणेसु विमुज्झमाणे सुकलेस्सं परिणमन्ति, सुकलेस्तं परिणमत्ता, सुकलेस्सेसु देवेसु उववज्जंति' नवरं नैरयिकापेक्षया विशेषस्तु - लेश्यास्थानेषु कृष्णा दिलेश्याप्रकारेषु विशुध्यत्सु विशुध्यत्सु शुक्ललेश्यां परिणमन्ति प्राप्नुवन्ति, शुक्ललेश्यां परिणम्यप्राप्य, शुक्ललेश्येषु देवेषु उपपद्यन्ते । तदुपसंहरन्नाह - ' से तेणद्वेणं जाव इयावाले, कापोत लेइयावाले. तेजोलेश्या वाले पद्मलेश्यावाले, शुक्रलेइयावाले होकर के कापोतलेइयावाले देवों में उत्पन्न होते हैं। कृष्णलेश्या वाले, नीललेइघाचाले, कापोतलेश्यावाले, तेजोलेश्यावाले, पद्मलेश्यावाले, शुललेश्यावाले होकर के तेजोलेश्यावाले देवों में उत्पन्न होते हैं । कृष्णलेश्यावाले, नीललेइयावाले, कापोत लेइपावाले, तेजोलेपावाले पद्मलेवावाले शुक्रलेश्यानाचे शेकर पद्मवेश्यावाले देवों में उत्पन्न होते हैं । कृष्णलेश्यादि शुक्रबेश्यान्त होकर के शुक्ललेश्यावाले देवों में उत्पन्न होते हैं । इसमें विशेषता प्रदर्शन करते हुए सूत्रकार कहते हैं- 'नवरं लेस्सहाणेषु विखुज्झमाणेसु २ सुक्कलेस्सं परिणमंति, सुकलेस्सं परिणमहप्ता सुक्कले हसेसु देवेसु उववज्जंति' हे गौतम! नैरयिकों की अपेक्षा से जो यहां विशेषता है वह ऐसी है कि कृष्णादिलेल्या प्रकारों में विशुद्धता होते २ जब जीव शुक्रलेश्या को प्राप्त कर लेते हैं તેોલેશ્યાવાળા, પદ્મવેશ્યાવાળા અને શુકલલેશ્યાવાળા થઈને કાપાતલેશ્યાવાળા દેવામાં ઉત્પન્ન થાય છે. કૃષ્ણવેશ્યાવાળા, નીલવેશ્યાવાળા, કાપાતલે. श्यावाणा, तेलेसेश्यावाणा, पद्मवेश्यावाणा, शुद्धसेश्यावाणा यहने तेलेबेश्याવાળા દેવામાં ઉત્પન થાય છે. કૃષ્ણુલેસ્યાવાળા, નીલઘેશ્યાવાળા, કાપાતલેયાવાળા, તેોલેશ્યાવાળા, પદ્મલેશ્યાવાળા શુકલલેસ્યાવાળા મઈને પદ્મલેશ્યાવાળા દેવામાં ઉત્પન્ન થાય છે, જીવ કૃષ્ણથી લઈને શુકલપયન્તની લેફ્સાવાળા થઈને શુકલોસ્યાવાળા દેવામાં ઉત્પન્ન થાય છે હવે તેમાં વિશેષતા दर्शात्रवा भाटे सूत्रर उडे छे - " नवरं लेस्साणेसु विसुउझमाणेसुर सुक्कलेरसं परिणमंति, सुकलेस्सं परिणमइत्ता सुक्षलेस्सेसु देवेषु उवबज्जंति ” डे ગૌતમ ! નારકા કરતાં દેવેામાં એવી વિશેષતા છે કે કૃષ્ણાદિલેશ્યા પ્રકાશમાં વધારેને વધારે વિશુદ્ધતા થતાં થતાં જ્યારે જીવ શુકલેશ્યાની પ્રાપ્તિ કરી
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy