SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ' कियन्तस्तेजोलेश्यावन्त उपपद्यन्ते ? भगवानाह - ' एवं जहा जोइसियाणं तिनिगमना तदेव विनि गमगा भाणियच्या ' एवं पूर्वोकरीस्या यथा ज्योतिषिकाणां त्रीणि गमकानि उत्पादोद-वर्तना-सत्ता विषयकाणि आलापकरूपाणि भणितानि तथैव सौधर्मिकाणामपि देवानां त्रीणि गमकानि - पूर्वोक्तानि अभिलापकरूपाणि भणितव्यानि ' नवरं विसु विसंखेज्जा भाणियच्चा' ओहिनाणी, ओहिदंसणी चवावेयन्वा, सेसं तं चैत्र नवरं पूर्शपेक्षया विशेषस्तु अत्र त्रिष्वपि गमकेषुउत्पादो - वर्तना-सत्ता विषयकेषु संख्येयाः सौधर्मिका देवाः भणितन्त्राः, अवधिज्ञानिनः, अवधिदर्शनिनथ व्यावयितव्याः प्रच्यावनीयाः 'व्यवन्ति' पदेन व्यव हर्तव्याः यतो हि सौधर्मादिकल्पाच्च्युतास्तन्तस्तीर्थङ्करादयो भवन्ति अतोऽवधि होते हैं ? 'केवढ्या तेउलेस्सा उबवज्जैनि' कितने तेजोलेश्यावाले उत्पन्न होते हैं ? इसके उत्तर में प्रभु कहते हैं-' एवं जहा जोइसिया णं तिमि गमगा तहेव तिन्नि गमगा भाणियन्त्रा' हे गौतम! ज्योतिषिकों के जैसे उत्पाद, उद्वर्त्तना और सत्ताविषयक तीन आलापक कहे गये हैं वैसे ही आलापक तीन यहां पर भी कहना चाहिये । 'नवरं तिसु विसंखेज्जा भाणियन्धा, ओहिनाणी, ओहिदंसणी य चचावेयच्या, सेस तं चैव' परन्तु ज्योतिषिकदेवों के तीन आलापकों की अपेक्षा यहां के उत्पाद, उद्वर्त्तना और सत्ता के आलापकों में 'संख्यात' का पाठ बोलना चाहिये । तथा च संख्यात्तसौवर्मदेव ही उत्पन्न होते हैं, संख्यात सौधर्मदेव ही उद्वर्त्तना करते हैं और संख्यात ही सौधर्मदेव सत्ता में मौजूद रहते हैं, अवधिज्ञानी और अवधिदर्शनी यहां से च्युत होते हैं। क्योंकि सौधर्मादिकल्पों से afer हुए जीव तीर्थकरादिक होते हैं। बाकी का और सब कथन यहां ૪૦ भडावीर प्रभुना उत्तर- " एवं जहा जोइसियाणं तिन्नि गमता तहेव तिन्नि गमगा भाणियव्वा " हे गौतम! ज्योतिषिहोना उत्पाद, उद्वर्त्तना અને સત્ત વિષયક જેવાં ત્રણ આલાપકે કહેવામાં આવ્યા છે, એવાં જ ત્રણ यासायो अडीं पशु उहेवा लेहये. "नवरं तिसु वि संखेज्जा भाणियव्वा, ओहिनाणी, ओदिदंसणी य चवावेयव्वा, सेसं तंचेव " ચૈાતિષિકાના ત્રણ આલાપ કરતાં આ ત્રણ આલાપકામાં એટલી જ વિશેષતા છે કે ત્યાં ત્રણે આલાકામાં “ સંખ્યાત પદ વપરાયુ છે, તેને ખલે અહી પુત્ર મૂકવુ જોઈએ. જેમ કે....સખ્યાત જીવે ત્યાં સૌધર્મદેવ રૂપે ઉત્પન્ન થાય છે, સખ્યાત સૌધમ દેવે ત્યાંથી ઉદ્ધૃત્તના કરે છે અને ત્યાં સખ્યાત સૌધમ દેવે વિદ્યમાન છે. સૌધમ કલ્પમાંથી અવધિજ્ઞાની જીવા ત્યાંથી વ્યુત થાય છે, કારણ કે સૌધર્માદિકલ્પમાંથી વ્યુત થયેલા જીવા તીથ કરાદિક 6 અસખ્યાત , 1
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy