SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ भगवतीसू ५३६ केवइया वाणमंतरा उपवज्जं ति ?' हे भदन्त | संख्येयविस्तृतेषु खलु वानव्यन्तरा वासशतसहस्रेषु एकसमयेन किमन्यो वानव्यन्तरा उपपद्यन्ते ? भगवानाह - ' एवं जहा असुरकुमाराणं । संखेज्ज वित्थडेसु तिन्नि गमगा तदेव भाणियन्त्रा । वाणअंतरण वि तिन्नि गमगा' हे गौतम! एवं पूर्वोक्तरीत्यैव यथा अमुरकुमाराणां संख्येयविस्तृतेषु श्रमुरकुमारावासेषु त्रीणि गमकानि उत्पादो वर्तना-सचा ' विषयका आलापकाः भणितानि तथैव वानव्यन्तराणामपि संख्येयविस्तृतेषु वानव्यन्तरावासेसु त्रीणि गमकानि - उत्पादो वर्तना-सता विषयका आलापकाः भणितव्यानि गौतमः पृच्छति - 'केवइयाणं भंते । जोइसियविमाणावाससयसहस्सा पण्णत्ता ?' हे भदन्त । किपन्ति खलु ज्योतिषिक विमानावासशतसहस्राणि 1 बाससपस हस्सेसु एगसमएणं केवइया वाणमंतरा जववज्जंति' हे भदन्त । संख्यातयोजनविस्तारवाले वानव्यन्तरों के आवासों में एक समय में कितने वानव्धन्तर उत्पन्न होते हैं ? उत्तर में प्रभु कहते हैं - ' एवं जहा असुरकुमारा णं संखेज्जबित्थडे सु' तिन्नि गमगा, तहेव भाणियव्या, वाणमंतराणवि तिन्नि गमगा' हे गौतम! पूर्वोक्तरीति के अनुसार असुरकुमारों के संख्यातविस्तारवाले असुरकुमारावासों में उत्पाद उद्वर्त्तना और सत्ताविषयक आलाप कहे जा चुके हैं, उसी प्रकार से वानव्यन्तरों के भी संख्यानयोजनविस्तारवाडे वानव्यन्तरावासों में उत्पाद, उद्वर्त्तना एवं सत्ता विषयक तीन आलापक कहना चाहिये। अब गौतम प्रभु से ऐसा पूछते हैं- 'केवइयाणं भंते जोइसियविमाणावास सयसहस्सा पण्णत्ता' हें भदन्त । ज्योतिषिक विमानावास कितने लाख कहे समणं केवइया वाणमंतरा उववज्जंति ?” हे भगवन्! सख्यात योगनना विस्तारવાળા વાનન્યન્તરાવાસેામાં એક સમયમાં કેટલા વાનન્યન્તર દેવા ઉત્પન્ન થાય છે? भहावीर अलुना उत्तर- " एव जहा असुरकुमाराणं संखेज्जविष्य डेस, तिनि गमगा, तहेव भाणियन्त्रा, वाणमंतराण वि तिन्नि गमगा " हे गौतम! असुरકુમારાના સખ્યાત ચેાજનના વિસ્તારવાળા અસુરકુમારાવાસે માં ઉત્પાદ, ઉર્દૂત્તના અને સત્ત,વિષયક ત્રણ આલાપકા પહેલાં પ્રકટ કરવામાં આવ્યા છે, એજ પ્રમાણે વાનન્યન્તરાના પણ સખ્યાત ચેાજનના વિસ્તારવાળા વાનન્યન્તરાવાસામાં પશુ ઉત્પાદ, ઉદ્ધત્તના અને સત્તાવિષયક ત્રણ આલાપક કહેવા જોઈ એ. गौतम स्वामीना अश्न - " केवइयाणं भंते!' जोइसियविमाणावाखसयस. हस्सा पण्णचा ” हे भगवन् ! ज्योतिषिठ देवाना डेटा साथ विभानावास उद्या है?
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy