SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ मप्रयचन्द्रिका टीका श० १३ उ०१ सू० ६ रत्नप्रभायां नैरयिकोत्पत्यादिनि. ५०३ कुणइ कालं" इति वचनमामाण्येन मिश्रदृष्टयपस्थायां मरणाभावात् । गौतमः पृच्छति-' इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेमु नरएसु किं सम्मदिट्ठी नेरक्या उन्नटुंति ? एवं चेव' हे भदन्त ! अस्यां खलु रत्नप्रभायां पृथिव्यां त्रिंशति निरयावासशतसहस्रेषु त्रिशल्लक्षनिरयावासेषु संख्येयविस्तृतेषु नरकेषु किं सम्यग्दृष्टयो नायिका उद्वर्तन्ते ? ' एवं चेव' सि, एवमेव प्रश्नोत्तरं विज्ञेयम् , तथाहि-किं वा मिथ्यादृष्टयो नैरयिकाः उद्वर्तन्ते ? किं वा सम्यग् मिथ्यादृष्टयो नैरयिका उद्वर्तन्ते ? भगवानाह-रत्नप्रभायां पृथिव्यां ततः सम्यग्दृष्टयोऽपि नैरयिका उद्वर्तन्ते, अथ च मिथ्यादृष्टयोऽपि नैरयिका उद्वर्तन्ते, किन्तु नो सम्यमिथ्यादृष्टयो नैरयिका उद्वर्तन्ते । गौतमः पृच्छतिउत्पन्न होते हैं, और मिथ्यादृष्टि नैरयिक भी उत्पन्न होते हैं, परन्तु सम्यग्मिथ्यादृष्टि नैरयिक उत्पन्न नहीं होते हैं। क्योंकि "न सम्ममिच्छो कुणह कालं" इस वचन के अनुसार मिश्रदृष्टि अवस्था में मरण नहीं होता है. अब गौतम प्रभु से ऐसा पूछते हैं-'इमीसे णं भंते ! रयणप्पभाए पुवीए तीसाए निरयावाससयसहस्सेसु संखेजविस्थडेसु नरएसु कि सम्मदिट्टी नेरइया उन्धद्वंति' हे भदन्त ! इस रत्नप्रभापृथिवी के ३० लाख नरकावासों में कै संख्यातयोजन विस्तारवाले नरकावासो में क्या सम्यगदृष्टिनारक उर्सना करते हैं ? या मिथ्यादृष्टि नारक उछलना करते है ? या सम्यमिथ्यादृष्टि नारक उतना करते हैं ? इसके उत्तर में प्रभु कहते हैं-हे गौतम ! 'एवं चेव' रत्नप्रभापृथिवी में वहां से सम्यग्दृष्टिनैरयिक उबलना (निकलते) करते हैं, तथा मियादृष्टि नैरयिक भी દેષ્ટિ નારકે પણ ઉત્પન્ન થાય છે, પરંતુ સમ્યગૃમિથ્યાદષ્ટિ નારકે ઉત્પન્ન यता नथी, ४२५ "न सम्ममिच्छो कुणइ कालं" मा क्यन अनुसार મિશ્રદષ્ટિ અવસ્થામાં મરણ થતું નથી. . गौतम स्वामीना प्रश्न-" इमीसे गं भंते ! रयणप्पभाए पुढवीए तीसाएं निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएमु किं सम्महिद्वी नेरइया उव्वदृति?" હું ભગવાન ! આ રત્નપ્રભા પૃથ્વીના જે ૩૦ લાખ નરકાવાસમાંના જે સંખ્યાત એજનના વિસ્તારવાળા નરકાવાસે છે, તેમાંથી શું સમ્યગ્દષ્ટિ નારકે ઉદ્ધ ના કરે છે? કે મિથ્યાષ્ટિ નારકે ઉદ્વર્તન કરે છે? કે સમ્યમિશ્યાદષ્ટિ નારકે ઉદ્વર્તન કરે છે? महावीर प्रभुना उत्तर-" एवं चेव गौतम! त्यांची सभ्य નારકે પણ ઉદ્વર્તન કરે છે, મિથ્યાષ્ટિ નારકે પણ ઉદ્ધત્તના કરે છે, પરન્તુજે મિશ્રષ્ટિનારકે છે, તેઓ ત્યાંથી ઉદ્વર્તન કરતા નથી-નકળતા નથી
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy