SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ मैप्रयचन्द्रिका टीका श० १३ उ० १ सू०१ पृथिव्यादिनिरूपणम् एवं जाव लोभकसाई, सोइंदियउवउत्ता ण उवदंति, एवं जाव फासिदियोवउत्ता न उबद्घति, जहण्णेणं एको बा, दो वा, तिन्नि वा, उकोसेणं संखेज्जा नो इंदियोवउत्ता उबदृति, मणजोगी न उच्चदंति, एवं वइजोगी कि, जहाणेणं एको वा, दो वा तिन्नि वा, उकोलेणं संखेज्जा कायजोगी उच्चदंति, एवं सागारोव उत्ता, अणगारोवउत्ता ।सू०२॥ छाया-अस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः त्रिशति निरयावासशवसहस्रेषु संख्येयविस्तृतेषु नरकेषु एकसमयेन कियन्तो नैरपिका उद्वर्तन्ते ? कियन्तः कापोतलेश्याः उद्वर्तन्ते ? यावत् कियन्तः अनाकारोपयुक्ता उद्वर्तन्ते ? गौतम ! अस्याः खलु रत्नपभायाः पृथिव्याः त्रिंशति निश्यावासशवसहस्रेषु संख्येयविस्तृतेषु नरकेषु एकसमयेन जघन्येन एको वा, द्वौ बा, त्रयो वा उत्कृप्टेन संख्येयाः नैरयिका उद्वर्तन्ते, एवं यावत् संज्ञिनः, असंझिनो नोद्वर्तन्ते, जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येया भवसिद्धिका उद्वतन्ते, एवं यावत श्रुतज्ञानिना, विभङ्गज्ञानिनो नोद्वर्तन्ते, चक्षुदर्शनिनो नोद्वर्तन्ते, जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः अचक्षुदर्शनिन उद्वर्तन्ते, एवं यावत् लोभकपायिणः श्रोत्रेन्द्रियोपयुक्ताः नोद्वर्तन्ते, एवं यावत्-स्पर्शनेन्द्रियोपयुक्ता नोद्वर्तन्ते, जघन्येन एको बा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येया नोइन्द्रियोपयुक्ता उद्वर्तन्ते, मनोयोगिनो नोद्वर्तन्ते, एवं वचोयोगिनोऽपि, मधन्येन एको मा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः काययोगिन उद्वर्तन्ते, एवं साकारोपयुक्ताः अनाकारोपयुक्ताः सू० २॥ टीका-अथ रत्नपभा नैरयिकागामेवोद्वर्तनां मरूपयितुमाह-' इमीसे गं' इत्यादि, 'इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु 'इमीसे ण भंते ! इत्यादि। टोकार्थ-सूत्रकार ने इस सूत्र द्वारा नैरथिक जीवों की उवर्तना की प्ररूपणा की है इसमें गौतम ने प्रभु से ऐसा पूछा है-'इमीसे णं भंते ! "इमोसे गं भंते !" त्यादि ટીકાથ–સૂત્રકારે આ સૂત્રમાં નારકેની ઉઢનાની પ્રરૂપણ કરી છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે -“ इमीण भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु सखे
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy