SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे २० द्विपदेशिकः स्कन्धः, एकतः त्रिमदेशिकः स्कन्ध, एकनतु प्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकनत्रयस्त्रिनदेशिकाः स्कन्धाः भवन्ति, अथवा एकत्रयो द्विप्रदेशिकाः स्कन्धाः, एकतश्रनुष्यदेशिकः स्कन्धो भवति, अथवा एकतt द्वौ मदेशिकौ स्कन्धौ, एको त्रिपदेशिकों स्कन्धौ भवतः । पञ्चधा क्रियमाणः एकत्वारः परमाणुपुद्गलाः, एक पट्पदेशिका: कन्धो भवति, अथवा एकतस्त्रय' परमाणु पुद्गलाः, एकतो द्विप्रदेशिकः स्कन्धो भवति, एकतः पञ्चमदेशिकः स्कन्धो भवति, अथवा एकतत्त्रयः परमाणुपुद्गलाः, एकतत्रिपदेशिकः स्कन्धः, एकतश्चतुष्पदेशिकः स्कन्धो भवति, अथवा एकतो द्वौ परमाणुपुद्गली एकतो द्विप्रदेशिकः स्कन्धो भवति, एकतो द्वौ त्रिदेशिको स्कन्धौ भवतः, अथवा एकतः परमाणुपुद्गलः, एकतलयो द्विपदेशिकाः स्कन्धाः, एकतस्त्रिप्रदेशिकः स्कन्धो भवति, अथवा पञ्चद्विपदेशिकाः कन्याः भवन्ति, पोढा क्रियमाणः एकतः पञ्चपरमाणुपुद्गलाः, एकतः पञ्चमदेशिकः सन्धो भवति, अथवा एकतः चत्वारः परमाणुपुद् गलाः, एकतो द्विपदेशिकः स्कन्धः परतः चतुष्पदेशिकः स्कन्धो भवति, अथवा एकतश्चन्वारः परमाणुपुद्गला, एको द्वौ त्रिदेशिको स्कन्धौ भक्तः, अथवा एकतस्त्रयः परमाणुपुद्गलाः, एकतो द्वौ द्विप्रदेशिको स्कन्धो भवतः, एकतस्त्रिमदेशिकः सन्धो भवति, अथवा एकतो द्वौ परमाणुपुद्गलौ, एकतत्वारो द्विपदेशिकाः सन्धाः भवन्ति । साधा क्रियमाण एकतः पट्परमाणुपुद्गलाः, एकतश्चतुष्प्रदेशिकः स्कन्धो भवति, अथवा एकतः पश्चपरमाणुपुद्गलाः, एकतो द्विपदेशिकः स्कन्धः, एकतस्त्रिप्रदेशिकन्धो भवति, अथवा एकतश्चत्वारः परमाणुपुद्गलाः, एकवस्त्रयो द्विपदेशिकाः स्कन्धा भवन्ति, अष्टधा क्रियमाणः एकतः सप्तपरमाणु तुद्गाः, एकतस्त्रिमदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलाः, एकतो द्वौ द्विप्रदेशिको कन्वौ भवतः । नवधा क्रियमाणः एकः अष्टौ परमाणुपुद्गलाः, एकतो हिप्रदेशिकः स्कन्धो भवति । दशधा क्रियमाणः, दश परमाणुपुद् गलाः भवन्ति । संख्येयः भदन्त ! परमाणुपुद्गलाः एकतः संवन्धन्ते, एकतः संहस्य किं गवति ? गौतम ! संख्येयप्रदेशिकः स्कन्धो भवति, स भिद्यमानो द्विधापि यावत् दशधापि, संख्येयधापि क्रियन्ते, द्विधा क्रियमाण, एकतः परमाणुपुद्गलः, एकतः संख्येयप्रदेशिकः स्कन्धों भवति, अथवा एकतो द्विपदेशिकः स्कन्धः, एकतः संख्येयप्रदेशिकः स्कन्धो भवति, एवम् - अथवा एकत त्रिपदेशिकः स्कन्धः, एकता संख्येयप्रदेशिकः स्कन्धो भवति, एवम् अथवा एकतस्त्रिपदेशिकः स्कन्धः, एकता संख्येयप्रदेशिकः स्कन्धो भवति, एवं यावद्— अथवा एकतो दशप्रदेशिकः स्कन्धः, एकतः संख्येय
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy