SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० १० सू० १ आत्मस्वरूपनिरूपणम् ३७५ यथा संयतानाम् ३, तथा यस्योपयोगात्मत्वं तस्य वीर्यात्मत्वं स्यादस्ति यथा संसारिणाम्, स्यान्नास्ति यथा सिद्धानाम् , सक्रियवीयत्वाभावात् , यस्य पुन:यत्मित्वं तस्योपयोगात्मत्वमवश्यमस्ति यथा संसारिणाम् ४, अथ ज्ञानात्मना सह अन्येषां त्रयाणां प्ररूपणमाह-'जस्स नाणाया तस्स दंसणाया नियम अस्थि, जस्स पुण दसणाया वस्स णाणाया भयणाए' यस्य ज्ञानात्मत्वं भवति तस्य दर्शनात्मत्वं नियमादस्ति यथा सम्यग्दृष्टिनाम्, यस्य पुनदर्शनात्मत्वं भवति तस्य ज्ञानात्मत्वं भजनया-स्यादस्ति यथा सम्यग्दृशां, स्यान्नास्ति यथा मिथ्यादृशाम् १, 'जस्स णाणाया तस्स चरित्ताया सिय अस्थि सिय नत्थि, जस्स पुण चारित्ताया तस्स णाणाया नियमं अत्थि' यस्य ज्ञानात्मत्वं भवति तस्य चारित्रात्मत्वं स्यादस्ति अवश्य होती है जैसे संयतों में तथा जिसमें उपयोगात्मता होती है। उसमें वीर्यात्मता होती भी है और नहीं भी होती है-होती है यह संसारी जीवों में, और नहीं होती है सिद्धों में क्योंकि उनमें सक्रियवीयत्व का अभाव है। जिसमें वीर्यात्मता होती है, उसमें उपयोगात्मता अवश्य होती है, जैसे संसारी जीवों में। 'जस्स णाणाया, तस्स दसणाया नियम अस्थि, जस्स पुण दंसणाया तस्स णाणाया भयणाए' जिस जीव में ज्ञानात्मा होती है उसमें दर्शनात्मा नियम से होती है जैसे सम्यग्दृष्टियों में परन्तु जिसमें दर्शनात्मा होती है उसमें ज्ञानात्मा होती भी है और नहीं भी होती है। होती है यह सम्यग्दृष्टियों में और नहीं होती है मिथ्यादृष्टियों में 'जस्स णाणाया तस्स चरित्ताया सिय अस्थि सिय नस्थि, जस्स पुण चरित्ताया तस्स णाणाया नियमं अस्थि અવશ્ય હોય છે. દાખલા તરીકે સંયતેમાં ચારિત્રાત્મતા અને ઉપયોગાત્મતા, બનેને સદ્ભાવ હોય છે જે જીવમાં ઉપગાત્મતા હોય છે તે જીવમાં વીર્યાત્મતા હોય છે પણ ખરી અને નથી પણ હતી જેમ કે સંસારી જીવોમાં હોય છે અને સિદ્ધોમાં હતી નથી, કારણ કે તેમનામાં સક્રિય વીર્યવને અભાવ છે જે જીવમાં વીર્યામતા હોય છે, તે જીવમાં ઉપયેગાત્મતા અવશ્ય હોય છે જેમ કે સંસારી જેમાં વિર્યાત્મતા અને ઉપયોગાત્મતા અને હોય छ. “जस्स णाणाया, तस्स दसणाया नियम अस्थि, जस्स पुण दसणाया तस्स णाणाया भयणाए" मा ज्ञानात्मता हाय छ, तप शनात्मता અવશ્ય હોય છે જેમ કે સમ્યગદષ્ટિએમાં પરતુ જે જીવમાં દર્શનાત્મતા હોય છે, તે જીવમાં જ્ઞાનાત્મતા હોય છે પણ ખરી અને નથી પણ હતી જેમ કે सभ्यगृहटियामा डाय छ भने मिथ्याल्टिामा नथी डोती. “जरस णाणाया तस्स चरिचाया सिय अस्थि, सिय नस्थि, जस्स पुण चरिचाया तस्स गाणाया
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy