SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० १० सू० १ आत्मस्वरूपनिरूपणम् ३५७ यात्मा च वीर्यात्मा च भणितव्यः, एवं यथा कपायात्मनो वक्तव्यता मणिता तथा योगात्मनोऽपि उपरिमैः समं भणितव्या, यथा द्रव्यात्मनो वक्तव्यता भणिता तथा उपयोगात्मनोऽपि उपरिमैः समं भणितव्या, यस्य ज्ञानात्मा तस्य दर्शनास्मा नियमेन अस्ति, यस्य पुनर्दर्शनात्मा तस्य ज्ञानात्मा भजनया, यस्य ज्ञानात्मा तस्य चारित्रात्मा स्यात् अस्ति, स्यात् नास्ति, यस्य पुनश्चारित्रात्मा तस्य ज्ञाना. त्मा नियमेन अस्ति, ज्ञानात्मा वीर्यात्मा द्वावपि परस्परं भजनया, यस्य दर्शनास्मा तस्य उपरिमौ द्वावपि भजनया, यस्य पुनस्तौ तस्य दर्शनात्मा नियमेन अस्ति, यस्य चारित्रात्मा तस्य वीर्यात्मा नियमेन अस्ति यस्य पुनर्यात्मा तस्य चारित्रात्मा स्यात् अस्ति, स्यात् नास्ति, एतेषां खलु भदन्त ! द्रव्यात्मना कपायात्मनां यावत् वीर्यात्मनां च कतरे कतरेभ्यो यावत् विशेषाधिका वा? गौतम! सर्वस्वोकाचारित्रात्मानः, ज्ञानात्मानः अनन्तगुणाः, कपायात्मान: अनन्तगुणाः, योगात्मानो विशेषाधिकाः, वीर्यात्मानो विशेषाधिकाः, उपयोगद्रव्यदर्शनात्मानस्त्रयोऽपि तुल्या विशेषाधिकाः ॥सू० १॥ टीका-पूर्वोदेशके देवानां मरूपितत्वेन, तेपां चात्मरूपत्वादात्मस्वरूपं भेदतः प्ररूपयितुं दशमोद्देशकमाह-कइविहाणं भंते' इत्यादि । 'काविहाणं भंते ! आया पण्णता?' गौतमः पृच्छति-हे भदन्त ! कतिविधः खलु आत्मा प्रज्ञप्तः? भगवानाह-'गोयमा। अविहा आया पण्णत्ता' हे गौतम ! अष्टविधः आत्मा आत्मस्वरूपवक्तव्यता 'कहविहाणं भंते ! आया पण्णत्ता' इत्यादि टीकार्थ-इससे पूर्व उद्देशक में सूत्रकार ने देवों की प्ररूपणा की है और ये देव आत्मरूप होते हैं, अत: आत्मा के स्वरूप को भेदपूर्वक प्ररूपित करने के लिए सूत्रकार ने इस दशवें उद्देशक का कथन, किया है-इसमें गौतम ने प्रभु से ऐसा पूछा है- कइविहा णं भंते । आया पण्णता' हे भदन्त ! आत्मा कितने प्रकार का कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! अट्टविहा आया पण्णत्ता' –આત્માના સ્વરૂપની વક્તવ્યતા– “कइ विहाणं भंते ! आया पण्णत्ता" त्याल ટીકાઈ–આગલા સૂત્રમાં સૂત્રકારે દેવની પ્રરૂપણ કરી છે, તે દેવોમાં આત્માને સદ્ભાવ હોય છે, આ પ્રકારના પૂર્વસૂત્ર સાથેના સંબંધને લઈને હવે સૂત્રકાર આત્માના સ્વરૂપનું ભેદપૂર્વક નિરૂપણ કરે છે-આ વિષયને અતુ क्षीन गीतम स्वामी महावीर प्रभुन सवा प्रश्न पूछे छे ,-"कविता भंते ! आया पण्णत्ता ?" सन! मात्मा प्रारन हो छ? महावीर प्रभुना उत्तर-" गोयमा!" हे गौतम! “अदविहा आया पण्णचा" मारमा मा8 प्रा२ने ४ह्यो छे. “तंजहा" ते मा: प्रा नये
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy