SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र इत्यादि पडूभङ्ग प्रश्नोत्तरम् , त्रिप्रदेशिकस्कन्धः स्यादात्मा कथंचित् सद्पो वर्तते, स्यात् नो आत्मा कथञ्चित् असद्रूपः इत्यादि त्रयोदशमङ्गैः प्ररूपणम् , कथं तावत् त्रिप्रदेशिव स्कन्धस्य 'स्यादात्मा' इत्यादि त्रयोदशभङ्गाः भवन्ति ? इति प्रश्नोत्तरम्, चतुष्पदेशिकस्कन्धस्य एकोनविंशतिभङ्गानां प्ररूपणम् , कथं तावत् चतुष्पदेशिस्कन्धस्य 'श्यादात्मा, स्यात् नो आत्मा' इत्यादिभङ्गानां हेतुकथनमिति । आत्मस्वरूपवक्तव्यता। मूलम्-"कइविहाणं भंते! आया पण्णत्ता ? गोयमा! अटविहा आया पण्णत्ता, तं जहा-दवियाया, कसायाया, जोगाया, उवजोगाया, णाणाया, दंसणाया, चरित्ताया, वीरियाया। जस्स णं भंते! देवियाया तस्स कसायाया, जस्स कसायाया तस्स दरियाया?। गोयमा! जस्स दवियाया तस्स कसायाया-सिय अस्थि सिय नत्थि, जस्स पुण कसायाया तस्स दवियाया नियम अस्थि । जस्सणं भंते ! दवियाया तस्स जोगाया?। एवं जहा दवियाया कसायाया भणिया तहा दवियायाजोगाया य भाणियव्वा । जस्लणंभंते! दवियाया तस्स उवजोगाया एवं सम्वत्थ इस प्रश्न का षड्भंगरूप उत्तर त्रिप्रदेशिक स्कन्ध कथंचित् आत्मा है, कथंचित् सदूप है, कथंचित् नो आत्मा है, कथंचित् असद्ध है-इत्यादि १३ भंगों द्वारा उसकी प्ररूपणा। त्रिप्रदेशी स्कन्ध के 'स्यादात्मा' इत्यादि रूप से १३ भंग कैसे होते हैं इस प्रश्न का उत्तर चतुष्प्रदेशी स्कन्ध के १९ भंगो की प्ररूपणा चतुष्पदेशिक स्कन्ध के १९ भंग होने में हेतुकथन । પ્રરૂપણા ઢિપ્રદેશિક સ્કન્ધ સહૃપ કેવી રીતે છે? આ પ્રશ્નોને છ ભાંગાઓ દ્વારા ઉત્તર ત્રિપ્રદેશિક સ્કન્ધ અમુક અપેક્ષાએ આત્મા છે, અમુક અપેક્ષાએ સદ્ભય છે, અમુક અપેક્ષાઓ ને આત્મા છે, અમુક અપેક્ષાએ અસદ્રુપ છે, ઈત્યાદિ ૧૩ ભાંગાઓ (વિકલ) દ્વારા તેની પ્રરૂપણા ત્રિપ્રદેશ સ્કંધના “સ્યાદાત્મા”ઈત્યાદિ રૂપે ૧૩ ભાંગાઓ કેવી રીતે થાય છે? આ પ્રશ્નનો ઉત્તર ચતુષ્પદેશી સ્કન્ધના ૧૯ભાંગાઓની પ્રરૂપણુ ચતુષ્પદેશી સ્કન્ધના ૧૯ ભાંગા થવાના કારણેનું કથન,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy