SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३० भगवतीसूत्रे वमाई, एवं जच्चैव ठिई, सच्चेव संचिटुमा वि, जाव भावदेवस्स, नवरं धम्मदेवश्सजहण्णणं एक समयं उकोलेणं देसूणा पुवकोडी। भवियदव्वदेवस्स णं भंते! केवइयं कालं अंतर होइ? गोयमा! जहण्णेणं दसवालसहस्साई, अंतोमुहुत्तमब्भहियाई, उकोसेणं अणंतं कालं वणस्सइ कालो, नरदेवस्त पुच्छा, गोयमा! जहण्णेणं सातिरेगं सागरोवमं, उक्कोसेणं अणंतं कालं, अवर्ल्ड पोग्गलपरियटै देसूर्ण धम्मदेवास णं पुच्छा, गोयमा! जहण्णेणं पलिओवमपुहुत्तं, उक्कोसेणं अणंतं कालं अवढे पोरगलपरियह देसूणं, देवाहिदेवाणं पुच्छा, गोयमा! नस्थि अंतरं, भावदेवसणं पुच्छा, गोयमा! जहणणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं वणस्सइ कालो। एएसिणं भंते! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे कयरेहितोजाव विसेसाहिया वा? गोयमा! सव्वत्थोवा नरदेवा, देवाहिदेवा संखेज्जगुणा, धम्मदेवा संखेजगुणा, भवियदव्वदेवा-असंखेजगुणा भावदेवा असंखेजगुणा ॥सू. ५॥ छाया-भव्यद्रव्यदेवाः खलु भदन्त ! अनन्तरम् उद्धृत्य कुत्र गच्छन्ति ? कुत्र उपपद्यन्ते ? किं नैरयिकेषु उपपद्यन्ते ? यावत् देवेषु उपपद्यन्ते ? गौतम ! नो नैरयिकेषु उपपद्यन्ते, नो तिर्यग्योनिकेषु, नो मनुष्येषु उपपद्यन्ते, देवेषु उपपद्यन्ते, यद् देवेषु उपपद्यन्ते, सर्वदेवेषु उपपद्यन्ते, यावत् सर्वार्थसिद्ध इति, नरदेवाः खलु भदन्त ! अनन्तरम् उद्धृत्य, पृच्छा, गौतम ! नैरयिकेषु उपपद्यन्ते, नो तिर्यग्योनिकेघु, नो मनुष्येषु उपपधन्ते, नो देवेषु उपपधन्ते, यदि नरयिकेषु उपपद्यन्ते०, सप्तस्वपि पृथिवीषु उपपद्यन्ते, धर्मदेवाः खलु भदन्त ! अनन्तरं पृच्छा, गौतम ! नो नैरपिकेषु उपपद्यन्ते नो तिर्यग्योनिकेषु, नो मनुष्येषु उपपद्यन्ते, देवेषु उपपद्यन्ते, यदि देवेषु उपपद्यन्ते, कि भवनवासिदेवेषु० पृच्छा,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy