SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ " प्रमेयचन्द्रिका टीका श० १२ उ० १ सू० २ देवोत्पत्तिनिरूपणम् ३०५ सेहितो, देवहितो वि उववज्जति । जइ नेरइएहितो, एवं तिसु पुढवीसु उववज्जंति, सेसाओ खोडेयन्नाओ। जइ देवेर्हितो उववज्जति ? किं वेमाणिएसु सव्वेसु उववज्जंति ? जाव सव्वसिद्धत्ति, सेसा खोडेयव्वा । भावदेवाणं भंते! कओहितो उववज्जंति ? एवं जहा वतीए भवणवासीणं उनवाओ, तहा भाणियव्व ॥ सू० २ ॥ छाया - भव्यद्रव्य देवाः खलु भदन्त । केभ्य उपपद्यन्ते ? किं नैरयिके-भ्य उपपद्यन्ते ? तिर्यग्योनिकेभ्य उपपद्यन्ते ? मनुष्येभ्य उपपद्यन्ते, देवेभ्य उपपद्यन्ते ? गौतम ! नैरयिकेभ्यः उपपद्यन्ते, तिर्यग्योनिकेभ्य उपपद्यन्ते, मनुष्येभ्योऽपि उपपद्यन्ते, देवेभ्योऽपि उपपद्यन्ते, भेदा यथा व्युत्क्रान्तौ सर्वेषु उपपादयितव्याः यावत् - अनुत्तरौपपातिके इति, नवरम् - असंख्येयवर्पायुष्क कर्मभूमिज़ान्तरद्वीप सर्वार्थसिद्धिवर्ज यावत् अपराजित देवेभ्योऽपि उपपद्यन्ते, नो, सवार्थसिद्धदेवेभ्यः उपपद्यन्ते । नरदेवाः खलु भदन्त ! केभ्य उपपद्यन्ते ? किं नैरयिकेभ्यः ? गौतमः ! नैरकेभ्योऽपि उपपद्यन्ते, नो तिर्यग्योनिकेभ्यः, नों मनुष्येम्यः, देवेभ्योऽपि उपपद्यन्ते, यदि नैरयिकेभ्य उपपद्यन्ते किं रत्नममा पृथिवी नैरयिकेभ्य उपपद्यन्ते ? यावत्-अधः सप्तमी पृथिवी नैरयिकेभ्य उप पद्यन्ते ? गौतम ! रत्नप्रभा पृथिवी नैरयिकेभ्य उपपद्यन्ते, नो शर्करा यावत्-नो अधः सप्तमी पृथिवी नैरयिकेभ्य उपपद्यन्ते । यदि देवेभ्यः उपपद्यन्ते, किं भवनवासि देवेभ्य उपपद्यन्ते ? वानव्यन्तरदेवेभ्यः उपपद्यन्ते ? ज्योतिषिकदेवेभ्य square ? वैमानिक देवेभ्य उपपद्यन्ते ? गौतम । भवनवासि देवेभ्योऽपि उपपद्यन्ते, वानव्यन्तरदेवेभ्योऽपि उपपद्यन्ते, एवं सर्वदेवेषु उपपादयितव्याः व्युत्क्रान्तिभेदेन यावत् सर्वार्थ सिद्धे इति, धर्मदेवाः खलु भदन्त ? केभ्य उपपचन्ते ? कि नैरयिकेभ्यः ? एवं व्युत्क्रान्तिभेदेन सर्वेषु उपपादयितव्याः यावत् सर्वार्थसिद्धे इति, नवरम् तमा अधः सप्तमी तैजस वायु वा असंख्येय वर्षांयुके कर्मभूमिजान्तरद्वीप जवर्जेषु, देवातिदेवाः खलु भदन्त । केभ्य उपपद्यन्ते, ? किं नैरिथिंकेभ्य उपपद्यन्ते ? पृच्छा, गौतम ! नैरयिकेभ्योऽपि उपपद्यन्ते, नो तिर्यग्योनिकेभ्यः, नो मनुष्येभ्यः, देवेभ्योऽपि उपपद्यन्ते, यदि नैरयिकेभ्यः, एवं तिसृषु पृथिवीषु उपपद्यन्ते, शेषास्त्यक्तव्याः यदि देवेभ्यः उपपद्यन्ते ? वैमानिकेषु सर्वेषु उपपद्यन्ते, यावत् सर्वार्थसिद्धे इति, शेषास्त्यक्तव्याः, भावदेवाः भ० ३९
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy