SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ९ सू० १ देवप्रकारनिरूपणम् २९५ र्तनानन्तरं भवान्तरोत्पत्तिविचारथ, तदनन्तरम् भव्यद्रव्यदेवानां कालापेक्षया स्थितिप्ररूपणम्, ततो भव्यद्रव्यदेवानां कियत्कालमन्तरं भवतीति प्ररूपणम्, नरदेवानां परस्परं कियन्तं कालमन्तरं भवति ? इति प्रश्नः, धर्मदेवानां परस्परं कियन्तं कालमन्तरं भवतीति मरूपणम्, देवाधिदेवानां परस्परमन्तरविचार:: भावदेवानां परस्परमन्तरविचारश्थ, ततश्च भव्यद्रव्यदेवादीनां परस्परमल्पबहुत्वमरूपणमिति ॥ द्वादशशतके नवोदेशकः देववक्तव्यता | मूलम् - " कइ विहाणं भंते! देवा पण्णत्ता ? गोयमा ! पंचविहा देवा पण्णत्ता, तं जहा- भवियदव्वदेवा, नरदेवार, धम्मदेवा ३, देवाहिदेवा४, भावदेवा५ । से केणद्वेणं अंते ! एवं बुच्चइभवियदव्व देवा, भवियदव्वदेवा ? गोयमा ! जे भविया पंचिदियतिरिक्खजोणिया वा, मणुस्सा वा, देवेसु उववजित्तए, से तेणट्टेणं गोयमा ! एवं बुच्चइ - भवियदव्वदेवा, भवियदव्वदेवा | सेकेणणं भंते! एवं बुच्चइ - नरदेवा, नरदेवा ? गोयमा ! जे इमे रायाणो चाउरंतचक्कत्रट्टी उत्पन्नसमत्त चक्करयणप्पहाणा, नवनिहिपणो समिद्धकोसा बत्तीसं रायवरसहस्साणुजायमरगा सागरवर मेहला हिवइणो मणुस्सिदा, से तेणट्टेणं जाव अन्तर रहता है ऐसा विचार देवाधिदेवों के परस्पर के अन्तर का विचार भावदेवों के परस्पर के अन्तर का विचार इसके बाद भव्यद्रव्यदेव आदिकों के परस्पर में अल्प बहुत्व की प्ररूपणा । ધ્રુવેાના વિરહકાળની (એજ ભવપ્રાપ્તિમાં જે કાળનું અતર પડે છે તેને વિરહકાળ કહે છે) પ્રરૂપણા નરદેવામાં પરસ્પરમાં કેટલા કાળનુ અન્તર રહે છે, તેની પ્રરૂપણા દેવાધિદેવામાં પરસ્પરમાં કેટલા કાળનુ અંતર રહે છે, તેની પ્રરૂપણા ભાવદેવામાં પરસ્પરમાં કેટલા કાળનુ અંતર રહે છે, તેની વિચારણા ભવ્યદ્રવ્યદેવ અતિ પાંચ પ્રકારના દેવાના અપમહુવનું નિરૂપણુ.
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy