SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे तिर्यग्योनिविशेषवक्तव्यता। मूलम्-"अह भंते! गोलंगुलवसभे, कुक्कुडवसभे, मंडुक्क वसभे, एए णं निस्सीला, निवया, निग्गुणा, निम्मेरा निप्पञ्चक्खाणपोसहोववाला कालमासे कालं किच्चा इमीसे रयणप्पभारा पुढवीए उकोसेणं सागरोवमट्टितियंसि नरगंसि नेरइयत्ताए उववज्जेज्जा ? समणे भगवं महावीरे वागरेइ-उववजमाणे उवबन्ने ति वत्तव्वं सिया, अह भंते! सीहे वग्धे जहा उस्सप्पिणी उद्देसए जाव परस्सरे एए णं निस्सीला एवं चेत्र, जाव वत्तव्वं सिया। अह भंते ! ढंके, कंके, विलए, मग्गुए सिखिए, एए णं निस्सीला० सेसं तं चेव जाव वत्तवं सिया। सेवं भंते! सेवं भंते! त्ति जाव विहरइ ॥सू०२॥ छाया-अथ भदन्त ! गोलागुलपमा' कुक्कुटवृषभः, मण्डुक वृषभः, एते खल्लु निःशीला, निता, निर्गुणाः, निर्मर्यादाः निष्पत्याख्यानपौषधोपवासाः, कालमासे कालं कृत्वा अस्यां रत्नपभायां पृथिव्याम् उत्कृष्टेन सागरोपमस्थितिकेनरकेनरयिकतया उपपद्येरन् ? श्रमणो भगवान महावीरो व्याकरोति-उत्पत्स्यमानः उत्पन्नः इति वक्तव्यं स्यात् । अप मदन्त ! सिंहः, व्याघ्रः यथा उत्सपिण्युद्देशके यावत्-परासरः, एते खलु निःशीला:, एवमेव यावत् वक्तव्यं स्यात् ? अथ भंते ! ढंका, कङ्कः, विलयः, मण्डूका, शिखी एते खलु निःशीलाः , शेषं तदेव यावत् वक्तव्यं स्यात् , तदेवं भदन्त ! तदेवं भदन्त ! इति यावत्-विहरति ।। सू० २॥ ____टीका-अथ वानरादि तिर्यग्योनिकानामुत्पत्तिविषयं प्रतिपादयन्नाह-'अह भंते इत्यादि तिर्यग्योनि विशेपवक्तव्यता'अह भंते ! गोलंगुलचसभे' इत्यादि। તિયોનિ વિશેષ વક્તવ્યતા"अह भंते ! गोलंगुलवसभे" त्या -
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy