SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीकाश० १२३० ७सू०२ जीवोत्पत्तिनिरूपणम् २६३ वाससयसहस्सेम एगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए उववन्नपुव्वे ?' हे भदन्त ! अयं खलु जीवः असंख्येयेषु पृथिवीकायिकावासशतसहस्रेषु-असंख्यातलक्षपृथिवीकायिकावासेषु एकैकस्मिन् पृथिवीकायिकावासे पृथिवीकायिकतया, यावत्-अप्कायिकतया, तेजःकायिकतया, वायुकायिकतया, वनस्पतिकायिकतया उत्पन्नपूर्व:-पूर्वमुत्पन्नो वर्तते किम् ? भगवानाह-'हता, गोयमा! जाव अणंतखुत्तो, एवं सत्र जीवा वि एवं जाव वणस्सइकाइएसु' हे गौतम! हन्त-सत्यम् , यावत्-एको जीवः, असंख्यात लक्षपृथिवीकायिकावासेषु एकैकस्मिन् पृथिवीकायिकावासे पृथिवीकायिकादितया असकृत्-अनेकवारम्, अनन्त कृत्व:-अनन्तवारं वा उत्पन्नपूर्व:-पूर्वमुत्पन्नो वर्तते ! एवं रीत्यैव सर्वजीवा अपि, असकृत्-अनेकवारम्, अनन्तकृत्व:___अब गौतम प्रभु से ऐसा पूछते हैं-'भयं णं भंते ! जीवे असंखे. ज्जेसु पुढविकाइयावाससयसहस्लेसु एगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वणस्सहकाइयत्ताए उववन्नपुव्वे' हे भदन्त ! यह जीव असंख्यात लाख प्रमाण पृथिवीकायिकावासों में से एक एक पृथिवीकायिकावास में पृथिवीकायिकरूप से यावत्-अप्रकायिकरूप ले, तेजः कायिकरूप से, वायुकायिकरूप से, वनस्पतिकायिकरूप से पहिले उत्पन्न हो चुका है ? इसके उत्तर में प्रभु कहते हैं-'हंता, गोयमा! जाव अणं. तखुत्तो एवं सबजीवा वि, एवं जाव वणस्सइकाइएसु' हां, गौतम ! यावत्-एक जीव असंख्यात लाख पृथिवीकायिकावासों में से प्रत्येक एक एक पृथिवीकायिकावास में पृथिवीकायिक आदिरूप से अनेकबार अथवा अनन्तबार पहिले उत्पन्न हो चुका है इसी प्रकार से सय जीव भी अने. गीतम स्वामीना प्रश्न-" अयं ण भंते ! जोवे असंखेज्जेतु पुढविक्काइयावाससयसहस्से एगमेगसि पुढविक्काइयावासंसि पुढविकाइयत्तौए जाव वणस्सइकाइताए उववन्नपुव्वे १० महन्त ! , मसभ्यात सम प्रमाण पक्षी. કાયિકાવાસમાના પ્રત્યેક પૃથ્વીકાયિક આવાસમાં પૂર્વે પૃથ્વીકાયિક રૂપે, અપૂકાયિકરૂપે, તેજરકાયિકરૂપે, વાયુકાયકરૂપે અને વનસ્પતિકાયિક રૂપે શું ઉપન્ન થઈ ચુક્યા છે? मडावीर प्रभुन। उत्त२-"हंता, गोयमा ! जाव अणतखुत्तो, एवं सच जीवा वि, एवं जाव वणरसइकाइएसु" , गौतम ! ४ ० मसज्यात साम પૃથ્વીકાયિકાવાસમાંના પ્રત્યેક પૃથ્વીકાયિકાવાસમાં પૃથ્વીકાયિક આદિ રૂપ પ્રવે અનેકવાર અથવા અનંત વાર ઉત્પન્ન થઈ ચૂકી છે. એ જ પ્રમાણે સમસ્ત છે પણ ત્યાં પૂર્વે અનેક વાર અથવા અનંત વાર ઉત્પન્ન થઈ ચૂક્યા છે
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy