SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ७ सू०२ जीवोत्पत्तिनिरूपणम् ર 'अयं णं मंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि०' हे भदन्त ! अयं खलु जीवः तमायां पृथिव्यां पञ्चोने निरयावासशतसहस्र-पश्चन्यूनैकलक्षनिरयावासेषु, एकैकस्मिन् निरयावासे पृथिवीकायिकादितया किम् उत्पन्नपूर्वः? भगवानाह-'सेसं तं चेव' हे गौतम ! शेषं तदेव-पूर्वोक्तरीत्यैव, एको जीवः, सर्व जीवाश्च तमामभायां पृथिव्यां पञ्चन्यूनलक्षेकनिरयावासेषु एकैक. स्मिन् निरयावासे असकृत्-अनेकवारम्, अथवा अनन्तकृत्व:-अनेकवारम्, उत्पन्नपूर्वा:-पूर्वमुत्पन्ना वर्तन्ते, 'अयं णं भंते ! जीवे अहे सत्तमाए पुढवीए पंचसुअणुत्तरेसु-महतिमहालएमु महानिरएसु एगमेगंसि निरयावासंसिक' हे भदन्त ! अयं खलु जीवः अधः सप्तम्यां पृथिव्याम् पञ्चसु अनुत्तरेषु, महातिमहालयेषुअतिविशालेषु, महानिरयेषु एकैकस्मिन् निरयावासे पृथिवीकायिकादितया किम् अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'अयं णं भंते! जीवे तमाए पुढवीए पंचूणे निरयावासलयमहरसे एगमेगंसि०' हे भदन्त ! यहजीव तमा पृथिवी में और उसके पांच कम एक लाख निरयावासों में से एक एक निरयावास में क्या पृथिवीकायिक आदि रूप से पहिले उत्पन्न हो चुका है। इसके उत्तर में प्रभु कहते हैं-'सेलं तं चेव' हे गौतम एक जीव अथवा अनेक जीव तमाप्रभा पृथिवी में और उसके पांच कम एक लाख निरयावासों में से प्रत्येक निरयावास में अनेकवार अथवा अनन्तवार पहिले उत्पन्न हो चुके हैं। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-'अयं णं भंते ! जीवे अहे सत्तमाए पुढवीए पंचालु अणुत्तरेसु महामहालएस महानिरएसु एगमेगंसि निरयावासंसि.' हे भदन्त ! यह जीव अधः सप्तमी पृथिवी में और उसके पांच अनुत्तर अति विशाल महानिरयों में से एक एक निरयावास गौतम स्वाभाना प्रश्न-" अयं णं भंते ! जीवे तमाए पुढवीए पंचणे निरयावाससयसहस्से एगमेगसि" मगन ! म तमामा पृथ्वीमा मन તેના ૯૯૫ નરકાવાસમાંના પ્રત્યેક નરકાવાસમાં શું પૂર્વે પૃથ્વીકાયિક આદિ રૂપે ઉત્પન્ન થઈ ચુકયે છે? महावीर प्रभुन। उत्तर-" सेसं तं चेव" , गौतम ! मे मन સમસ્ત છે પણ તમપ્રભા પૃથ્વીમાં અને તેના ૯૯૯૫ નરકાવાસમાંના પ્રત્યેક નરકાવાસમાં પહેલાં અનેક વાર અથવા અનંતવાર ઉત્પન્ન થઈ ચુક્યા છે. गौतम स्वामीन। प्रश्न-" अयं णं भते । जीवे अहे सत्तमाए पुढवीए पंचसु अणुत्तरेसु महइमहाउएस महानिरए एगमेगंसि निरयावासंसि०" सावन ! मा જીવ અધાસપ્તમી પૃથ્વીમાં અને તેના પાંચ અત્તર અને અતિવિશાળ નિરયાવા. માંના પ્રત્યેક નિયાવાસમાં શું પૂર્વે પૃથ્વીકાયિક રૂપે ઉત્પન્ન થઈ ચુકી છે ?
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy