SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे पचणुभवमाणा विहरंति । सेवं भंते! सेवं भंते! त्ति भगवं गोमे समणं भगवं महावीरं जाव विहग्छ | सू० ४॥ बारलमे सप छट्टो उद्देसो समत्तो ॥ १२-- ६॥ ૨૮ छाया - चन्द्रस्य खलु भदन्त ! उयोतिषिकेन्द्रस्य ज्योतिषिकराजस्य कति अग्रमहिष्यः प्रशाः ? यथा दरामशतके यावत् नो चैत्र खलु मैथुनप्रत्ययिकम्, सुरस्यापि तथैव चन्द्रयों खल भदन्त ज्योतिषिकेन्द्रो ज्योतिषिकराजौ फीट शान् कामभोगान् प्रत्यनुभवन्तौ विहरतः ? गौतम । स यथानाम कश्चित् पुरुषः प्रथमयौवनोत्थानवलस्थः प्रथमयौवनोत्थानवलस्थया भार्यया सार्द्धम् अचिरविवाहकार्य: अर्थगवेषणताये पोडशवर्धनोपितः स खलु ततो ब्धार्थः कृतकार्यः, अनघ समग्रः, पुनरपि निज रुगृहं शीघ्रमागतः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः, सर्वालङ्कारविभूषितः मनोज्ञं स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजनं भुक्तः सन् तस्मिन् तादृशके वासगृहे वर्णकः, महाबलः कुमारो यावत् शयनोपचारकलितः तथा तादृश्या भार्यया शृङ्गारागार चारुवेपया, यावत् कलित्रया अनुरक्तया, अविरक्तया मनोनुकूलया सार्द्धम्, इष्टान शब्दान् यावत् स्पर्शान पञ्चविधान मानुtयकान् कामभोगान् प्रत्यनुभवन् विहरति, स खलु गौतम ! पुरुषो व्यवशमनकालमये की शाता सौख्यं प्रत्यनुभवन् विहरति ? उदार श्रमणायुष्मन् ! तस्य सल्ल गौतम ! पुरुषस्य कामभोगेभ्यो वानव्यन्तराणां देवानाम् एभ्यः अनन्तगुणविशिष्टतराक्षैत्र कामभोगाः, वानव्यन्तराणां देवानां कामभोगेभ्यः असुरेन्द्रवर्जि तानां भवनवासिनां देवानाम् एतेभ्यः अनन्तगुणविशिष्टतचित्र कामभोगा, असुरेन्द्रजितानां भवनवासिनाम् देवानां कामभोगेभ्यः अनुरकुमाराणां देवानाम् एतेभ्यः अनन्तगुणविशिष्टतराचैव कामभोगाः, असुरकुमाराणां देवानां कामभोगेभ्यो ग्रहगण नक्षत्रतारारूपाणां ज्योतिषिकाणां देवानाम् एतेभ्यः अनन्तगुणविशिष्टतराचैव कामभोगाः, ग्रहगणनक्षत्र यावत् कामभोगेभ्यश्चन्द्रसूर्य यो ज्योतिषिकयोः ज्योतिषिकराजयोः एतेभ्यः अनन्तगुणविशिष्टतराचैव कामभोगाः । चन्द्रसूर्यौ खल गौतम ! ज्योतिषि केन्द्रौ ज्योतिषिकराजी ईशान् कामभोगान् प्रत्यनुभवन्तौ विहरतः । तदेवं भदन्त ! तदेवं भदन्त ! इति भगवान् गौतमः भ्रमणं भगवन्तं महावीरं यावत् विहरति ॥ स्० ४ ॥ द्वादशशतके पष्ठोदेशः समाप्तः ॥
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy