SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे १९८ 3 खलु तचैव यावत् - परिणमति, नो अफर्मतो विभक्तिभावं परिणमति, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ मु० ४ ॥ द्वादशशतके पञ्चमोदेशकः ॥ - टीका-अथ जीवरूप विचित्र परिणामहेतुं प्ररूपयितुमाह-' कम्मओ णं ' इत्यादि 'कम्मओ भंते! जीवे, नो अकस्मओ विभत्तिभावं परिणमद्द ? हे भदन्त । किं कर्मतः खलु कर्मणः सकाशात्, नो अकर्मतः न कर्माणि बिना, जीवो, विभक्तिभावं विभागरूपं भावं नैरयिकतिर्यग्मनुष्य देवमवेषु नानारूपं परिणामं, परिणमति ? प्राप्नोति ? एवम् 'कम्मओ णं जए' नो अकम्मओ विभत्ति भावं परिणम ?' किम् कर्मतः कर्मणः सकाशात् खलु, नो अकर्मतः-न कर्माणि विना जगत् गच्छति - प्राप्नोति तांस्तान् नारकादि भावानिति जगत्- जीवसम्मुदायः, विभक्तिभावं नैरधिकादि नानारूपं परिणामं परिणमतिमाप्नोति ? जीव के विचित्र परिणाम की वक्तव्यता कम्मओणं भंते ! जीवे नो अकम्मओ' इत्यादि । - टीकार्थ- इस सूत्र द्वारा सूत्रकार ने जीव के विचित्र परिणाम का हेतु क्या है ? इस बात की प्ररूपणा की है इसमें गौतम ने प्रभु से ऐसा पूछा है-'कम्मओ णं भंते । जीवे नो अकम्मओ विभत्तिभावं परिणमइ' हे भदन | क्या जीच फर्म से ही विभक्तिभाव को नैरयिक, तिर्यगू, मनुष्य एवं देव हन भवों में नानारूप परिणाम को प्राप्त करता है ? बिना कर्म के नहीं करता है क्या ? इसी प्रकार से 'कम्मओणं जए, न अकम्मओ विभत्तिभावं परिणमह ' क्या जगतउन२ नारकादि पर्यायों को प्राप्त करनेवाला जीवसमूह भी कर्म से ही नैरधिक आदि — भवना विचित्र परियाभनी वक्तव्यता - - "कम्मओणं भंते ! जीवे नो अकम्मओ" इत्याहि ટીકા-આ સૂત્ર દ્વારા સૂત્રધારે જીવના વિચિત્ર પરિણામના કારણેાની પ્રરૂપણા કરી છે—ા વિષયને અનુલક્ષીને ગૌતમ, સ્વામી મહાવીર ભગવાનને येवो, अश्न पूछे छे " कम्मओ णं भंते! जीवे नो अकम्मओ विभत्तिभावं परिणमइ ? ” उ लगवन | शुभ द्वारा विलड़ितलाव ने-नारऊ, તિર્યંચ, મનુષ્ય અને દેવ, આ ભવેશમાં વિવિધ પરિણામને પ્રાપ્ત કરે છે? શુ' ક્રમ વિના છત્ર વિભક્તિભાવને પ્રાપ્ત કરતા નથી ? એજ પ્રમાણે " कम्मओणं जए, नो अकम्मओं त्रिभत्तिभावं परिणमइ " शु नारअहि पर्या ચીને પ્રાપ્ત કરનારા જીવસમૂહું પણ ક્રમ વડે જ નૈવિક અ દિ વિવિધ પરિણામેાની પ્રાપ્તિ કરે છે? અને ક`વિના શું તેઓ નૈરયિક આદિ વિવિધ પરિણામાને પ્રાપ્ત કરતા નથી ? 1 3
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy