SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ - - १५२ ....... ... .. . भगवतीसूत्रे दोसे४, अखमे ५, संजलणे६, कलहे७, चंडिक्लेव,भंडणे९, विवादे १०, एसणं केइवन्ने जाव कइफाले पण्णत्ते ? गोयमा ! पंचवन्ने, दगंधे, पंचरसे चउफासे पण्णते। अह भंते !माणे १, मदेर, दप्पे३, थंभे४, गन्चे५, अत्तुकोले६, परपरिवाए७, उक्कोसेद, अवकोसे९, उण्णए१०, उन्नामे११, दुन्नामे१२, एसणं कइवण्णे, कइगंधे, कइरसे, कइफासे पण्णते? गोयमा! पंचवन्ने जहा कोहे तहेव। अह भंते ! माया१, उवही२, नियडी३, वलये४, गहणे५, णूमे, कके७,कुरुए८,जिम्हे ९,विविसे१०, आयरणया११, गृहणया१२, वंचणया१३, पालिउंचणया१४, सातिजोगे या५ एसणं कइवन्ने, कइगंधे, कइरसे कइफासे ? गोयमा ! पंचवन्ने जहेव कोहे। अह भंते! लोभे१, इच्छा२, मुच्छा३,कखा४, गेही, तण्हा६, भिज्झा७, अभिज्झा८,आसासणया९, पत्थणया१० लालप्पणया११, कामासा१२, भोगासा१३, जीवियासा१४, मरणासा१५, नंदीरागे१६, एसणं कइवण्णे कइगंधे कइरसे कइफाले ? जहेव कोहे । अह भंते! पेज्जे१, दोसेर, कलहे३, जाव मिच्छादसणसल्ले, एसणं कइवण्णे कइगधे कइरसे, कइफासे ? जहेब कोहे तहेव चउफासे ॥सू०१॥ छाया-राजगृहे यावत्-एवम् अवादीत्-अथ भंते ! प्राणातिपातः१, मृषावादः२, अदत्तादानम्३, मैथुनम्४, परिग्रह.५ एष खलु कतिवर्णः, कतिगन्धा, कतिरसा, कतिस्पर्शः प्रज्ञप्तः ? गौतम ! पचवर्णः, द्विगन्धः, पञ्चरसः, चतुःस्पर्शः, प्रज्ञप्तः। अथ भदन्त ! क्रोध :१, कोपा२, रोषः३, दोपः४, अक्षमा५, संज्वलनम्, कलह, ७, चाण्डिक्यम्८, भण्डनम्९, विवाद:१०, एष खलु कतिवर्णः, यावत् कतिस्पर्शः, प्रज्ञप्तः ? गौतम ! पञ्चवर्णः, द्विगन्धः, पञ्चरसः, चतुःस्पर्शः, प्रज्ञप्तः । भय भदन्त ! मान, मदः, दपः, स्तम्भः, गर्वः, आत्मोत्कर्षः, परपरिवाद,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy